पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३३, म ७ ] प्रथम मण्डलम् 1 > ये सुध्यन्ते से घृषायुध । नशब्द उपनायाम् । दय प्रजननासमयी दुर्बल वली | निर्गता अष्टभ्यो निरष्टा पतिताना अत्यन्तवृद्धा बरीवर्दा । ये दनयो निरष्टायच वृषेण सद युयुत्सन्वे यथा वे ताडिचा अत्यन्तपराइमुखा नइयेयु तद्वत् | प्रवद्धि लवमानस्त्यन्त श्रीगतिभिर स्थैर्वा इन्द्वात् नितयन्त जानन्त । किम् । सामर्थ्यादि अस्य परानन्मम् | अथवाचित सचोदने इत्यस्य चितयन्त इति रूपम् । चोयन्तोऽश्वान् आयन् अगमन् नष्ट इत्यर्थ । अथवा निरष्टा इत्येतद् धरा ध्यासौ इत्येतस्य रूपम् प्रवद्भिस्त्येिवेन च सम्बध्यते। मद्भिरिस्येच विषयम् । यथा वृषेण सह युयुत्समाना वध्रयस्तेन व्याप्ता नश्येषु एव निरक्षा निश्चयेन ध्याता प्रवद्धि रुपमानैरत्यन्वशीघ्रगतिमि अङ्गिरोभि ● २४७ यस्त्रानुचराणासुपीणामोश पराक्रम स स्वयमसह्यपराकम इत्यद्विर पराकमाइवेन्द्रस्य पराक्रम ज्ञानन्तश्श्रोदयन्तो 'याइवान् स्थानप्रासादेवेन्द्राद् आयनू गवा नष्टा । ये इन्द्रस्य सनामयुयुत्सन् कचिदा केचिन्नष्टा द्वति समस्तार्थ ॥ ६ ॥ चेङ्कट० अयुयुतान् अत्रद्यरहितस्य सेनाम् भरता। अथैनमिन्द्रम् नवम्वा क्षितष युद्धाध निरगमथन् । अप से वृशयुध हिमवृषणा इव वार्धक्यात उत्सृष्टा ई साण्डेन युध्यमाना प्रकर्मंगमनवद्भि- रखै' बलवानमिन्द्र' इति जानन्तो युद्धार प्रविगता है ॥ ६ ॥ मुगल० अनवधग्य गर्हणीयदोषरचिवस्य इन्द्रस्य सेनाम् प्रति अयुयुसन, वृत्रस्यानुचरा युद्धमैच्छन् । उद्दानीम् नवग्वा नवनीयगतय स्तोतव्यचरित्रा ! शितय मनुष्या अहिर प्रभुतय अयात मन्त युद्धार्थम् इन्त्रम् नानाविध प्रोत्साहितचन्त । इन्द्र योद्धु गते सति निटा तेनेन्द्रण निराहता वृतानुचरा चितयन्द्र स्वकीयामशकि ज्ञापयन्त इन्द्रात् इन्द्रस्य सकाशात् श्वद्धि प्रवणे पलायितु सुदशके मार्गे आयन दूरे गतवन्त 1 दृष्टात ● उपायुध वृषेण सेचनसमर्थेन पुस्त्वयुदन शुरेण सह बुद्ध दुर्धन्त वध्र्य न नपुसका इव यथा अवलेन निराकृता भवन्ति सत् ॥ ६ ॥ त्वमे॒तानु॑द॒तो जस॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पि॒रे । अत्रा॑द॒हो दि॒न आ दस्यु॑मु॒च्चा न सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ।। ७ ।। त्वम्। ए॒तान् । रु॒द॒त । जक्ष॑त । च॒ | अर्योधय | रज॑स | इ॒न्द्र॒ } पारे | अवं॑ । अढह॒ । दि॒न । आ । दस्यु॑म् । उ॒च्चा 1 प्र । सु॒न्व॒त । स्तुव॒त । शस॑म् | आच॒ ॥७॥ ५ भाग अन्त् मास्ति कु २ प ११८१५ ३ दशना रवि ४ मास्ति अनु म्फो ६६ 'वान् अमरता" कु, भाताने का भयुदुगबन्न ये अनार दोषरहिवस्स्यगनाशिक नवम्बा चितवद्वानयानयन इतनन्छ । नवमिमाने सिद्धि गजा नवम्वा । मानसमर्थोमसेनदान युद्धानंद भयो नद्र नवनियो निन्दा हर वर्धा न दुप्प (7) सचि ↑राि मूको अान् विरु रवि हुचि ८ " से कु विरभि ९ वा कुदिरा 10 माकुरवि 29 "नो भूको १२ ता वि १३ नास्ति f SUSA