पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् तू ३२, मँ ८ ] इ॒दं न मि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्याप॑ः । यावि॑द् वृ॒त्रो म॑हि॒ना प॒र्य॑ति॑ष्ट॒त्वासा॒ामहि॑ पत्सु॒त॒ःशमि॑भू॒व ।। ८ । २३१ न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शयनम् | गर्नः । रुहोणाः । अति॑ । य॒न्ति॒ । आप॑ः । याः । चि॒ित् । घृ॒त्रः । म॒द्वि॒ना । प॒रि॒ऽअति॑ष्ठत् । तासौम् । अहि॑ः । प॒त्सु॒तःऽशः । व॒भूच॒ ॥ ८ ॥ । स्कन्द० यथा महान्वम् नदम् भिन्नम् भतकूलमापोऽतीत्य गच्छेयुः, तहत् समुया इत्थंभूतलक्षणय तृतीयया अर्थ सामर्थ्यात् प्रतिनिर्देशः । अनया महत्या वृद्धगा सम्बद्धम् शयानम् तिष्ठन्तम् मनः रुहाणा: आरोहन्त्यः | मनुष्याणां चित्तं हाइयन्त्य इत्यति यन्ति अतीत्मान्यतो गच्छन्ति आपः | इन्द्रेण भिवाम्मेधाविसत्यान्यतो गच्छन्तीत्यर्थः । चित् शब्दः पदपूरण, एवार्यो था | ग्राः एव तृतः महिना मइदा सेनालक्षणेन स्वशरीरेण या पर्यतिष्ठत् परिवृत्याति- धृत् तासाम् ए॒वेन्द्रे॒ण इते दृत्रे अहिः मेघः पत्सुतःशी: बभूव । पादशब्दात् तृतीयायें सप्तमी । 'पाइः पत्' (पा ६, ४, १३०) इति पद्मावः । पत्सु | तृतीयावृत्तित्वात् सप्तम्या. सप्त- म्यन्वादप्यस्मात् ‘तॆनैकदिक्', 'तमिन' (पा ४,३,११२, ११३) इति तस् । सप्तमीविभक्केस्टुक् ॥ पत्सुतः शेते तिष्ठतीति परसुतःशीः । यतः पारै ततः स्थाता बभूव । अधोवृत्तिर्बभूवेत्यर्थः । हवादि मेधादूचं मिश्चान्तीनाम पातः स्थायी भवति मेघः । अत एवमुच्यते-- वासामेवादि पत्सुतःशीर्बमूर्ति ॥ ८ ॥ चेंट यथा भितम् सेतुम् आपः अति यन्ति एवम् अनया पृथिव्या सद्द शयानम् मनुष्याणाम् मनः आरोहन्त्यो द्वादयन्त्योऽयौत्य गच्छन्ति । माः चित् अत्रः शरीरमहसया परिकृत्य अतिष्ठत् तासाम् अहि असुरः पत्तःशायी बभूव ॥ ८ ॥ - मुहल० धमुया ममुष्य पृथिव्याम् शयानम् पतितं मृतं वृत्रम् आपः जलानि अति यन्ति अतिक्रम्य गच्छन्ति । दृष्टान्तः 1 सितम् बहुधाभिचकूलम् नदम न सिन्धुमिव यथा दृष्टिकाले प्रभूता आप नद्याः कुरूं भिया अतिक्रम्य गच्छन्ति चहत् । कोदश्य आपः । मनः रुहाणाः नृणां चित्तमारोद्दन्त्यः पुरा वृत्रे जीवति सवि तेन नि मेघरिता अपः भूमौ वृष्ट्या न पतन्ति । तदानीं नृणां मनः सिद्यते । मृरो मु वृत्रे निरोधरहिता आपो शरीरमुखय प्रवहन्ति । तदा वृष्टिलाभेन तु मनु॒ष्यास्तुप्यन्तीत्यभैः । तत्रैदोत्तरार्डेन स्पष्टीक्रियते | वृनः जीवनदशायाम् महिना स्वकीयेन महिला १-१. व्यो मनो रुहागा मनुष्याणां चिनमारोहयः आहादयन्त्यः अमुवा शयानम् अति यन्ति । अनया महत्या वृद्धया सैरध्य तिष्ठन्तम् मनो रुहाणा अतिगच्छाने आपः । यथा महान्तं नई भिशवूलमतीत्य गच्छेव तद्वत् ॥ सर्व- स्योपकारिण्य आयो मेघनिरोधानिकच आनुः । तदा इन्द्रो मे हृतवान् । तदा सन्तुष्ट वयं समाहादयामः इति विचिन्त्य अवर्षंयन् इत्यर्थः ॥ यत्र एव वृत्रो महला स्वतन्वा सेन्या वा परिवृत्यानिइन्द्रेसमितिमार पारसमौपरथायौ बभूव । सृपि “पादः पद्' इनि पद्मावः | 'तेतैकारक्', 'प्रसिशन' ने पलुनः । पादैनैकादैह् शस्यर्थः। टायें सुन् | परसुतः शेते इति पत्सुतःशौः । सीड् स्थाने । यौवाः अपां पादा वर्षभातः इतस्ततः स्थाना अमूदित्यर्थः । इताद्ध मैघात् वनेश्वरम्भपा पादनः स्यायी मेव । अत एनम् विक्ष कु. ↑ लक्षणार्थ मूको. २-२. तहत् वि. ३-२.. ७. निवि ६-६- वृष्य न भवन्ति मै, ●DEOMP