पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० ऋग्वेदे समाप्ये अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒माऽस्य॒ यत्र॒म॑धि॒ सानो॑ जघान । घृष्ण॒ो वधि॑ प्रति॒मानं॒ वृ॒भू॑प॒न्पृरु॒वा वृ॒त्रो अ॑श्च॒द् व्य॑स्तः ॥ ७ ॥ [ क्ष १, अ १, व ३७. 1 ॥ अ॒पात् । अह॒स्तः । ऋ॒घृ॒त॒न्य॒त् । इन्द्र॑म् | आ| अ॒स्प॒ । चर्म॑म् | अधि॑ि । सानौँ । जघान | तृ॒ष्ण॑ः। वधि॑ । प्र॒ति॒ऽमान॑म् 1 द्यु॒म॑षन् । पुरु॒ऽत्रा । वृ॒त्रः । अ॒शय॒त् । विऽश्र॑स्तः ॥ ७ ॥ स्फन्द्र० 'अपात् अहस्तः इति लुष्टोपमौ । अपाद इय अहस्त इव यथा कश्चित् पादयर्जितः कविवाह- स्वोऽप्यचॆष्टमानः† किञ्चित् पृतन्यति एवम् अमृतन्यत् भसमामयत् योधितवान् इन्द्रम् । योभ्य- मानश्चेन्द्रः आएँ अस्य वज्रम् अधि भाई इत्युपसर्गो जघानेत्याख्यातेन सम्बन्धयितव्यः । अस्य वृनस्य अधि उपरि सानौ समुच्छूिते प्रदेशे था जवान इन्तिर्गत्यर्थः । सामर्थ्याचाणतण्यर्थ । आगमितवान् बज्रम् । वृष्णः वर्षितुरिन्द्रस्य वनिः वध्योऽपि प्रतिमानम् बुभूपन् प्रतिद्र- न्द्वित्वमाप्तृमिच्छन् पुरुना बहुग्राणद् इनः अशयत् अतिष्ठत् । ध्यस्वः विखण्य भूमौ सि इत्यर्थः । अथवा दृत्रः मेघः, स बहुषु नदीतटाकादिषु प्रदेशेषूदकरूपेणाविष्टत् विक्षिप्त इति । केचित्तु वभिपशव्दस्य रूढिवलाइ बृपशब्दोऽन प्रजननसमयें बलववि वृषभे वर्तते । अधिः कृतवृषणे प्रजननासमर्षे दुर्बेलै थलोवदं बवैव इति व्याचक्षते वथा प्रजननसमर्थस्य बलवतो वृषभस्या दुर्बल प्रजननासमर्थ प्रतिमानम् भूप विशिष्ठस्तित् एवं वृत्र इन्द्रस्येति ॥ ७ ॥ बेङ्कट० 'हस्तपादवर्जितोऽपि इन्द्रम् अपृतन्यत् । क्ष जपान अस्प उच्छ्रिते देशे नजम् इन्दः। छत्रवृपणः प्रतिद्वन्द्वीभवितुमिच्छन्नित्यौप मिकम् | अनेकेषु देशेषु वृनः अशयन, शकलीकृतः ॥ ७ ॥ मुद्गल० अपात् वज्रेण च्छिवस्यात् पाइरहितः अहस्तः इस्लरहितः वृः इन्द्रम् उद्रिश्य अमृतन्यद पृतनां युद्धमैय्डत्। द्वेपाधिक्येन बहुधा विद्रोऽपि युद्धं न परित्यत्तवानित्यर्थः । अस्य - पादहीनत्व वृत्रस्य सानौ पर्यवसानो पर्वतसानुसइये मोडस्कन्धे अभि उपरि पञम् आउन इन्द्रः साभिमुख्येन प्रक्षिप्तवान् । अशक्तस्थापि युद्धेच्छायां दृष्टान्तः । दधिः विमुकः पुष सृष्णः रेवस्येचनसमर्थस्थः पुरुषान्तरस्य प्रतिमान सावध भूषन्, मालुछिन् यथा न शक्नोति षद्वयमिति क्षैषः । सः सृशः पुया बहुच्यत्रेषु व्यस्तः विविधं शिसः ताजितः सन् भागद् भूमौ पतिवान् ॥ ७ ॥ १-१. व्अपात् भइस्लः ॥ अञोउमा हप्ता मादेष अस्त वेश्यर्थः । यथा प्राइस्क्रान्तिः पुरुषः वेटिनुमशतः हरदोत्री अट्टाण्यत् इन्दं पनि त् अप्रामपत्यध्यमद्रापि प्रदेश मा अधान धागगितवान् एशम् । इतना दुदै । मयजन्तवात् सुब्धातुखम् । एत् च। अधिरुपरौ ॥ पर्छतार्थं मेधं क्षितान् वर्गिनुभिरषर्थः ॥ सृष्णः वर्णितुरिन्द्रस्य बधिः बध्योऽी प्रनिन्दा भवितुनिष्छन् अगशष्य अहिद् ध्यताः । पिसण्डर भूम दिन भामीन् । शये मोष्टयादिषु उरकरूपेण । वयुपवित् RERः ॥ इीिज् एषाते ‘दुर्वच बीके हो त् शी। अञ्जनागर्थे नृपभै वा इन्धिम् । प दनिर्मुहम इति । यथा प्रजननम मा. माहिएको हु रमः सम् +-+माहत साम्यसम्बन २२. मास्तिव. fr