पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् [ ३१ ] त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋमे॑र्दे॒वो दे॒वाना॑ममयः शि॒वः सखा॑ । तव॑ व्र॒ते क॒वयो॑ विद्य॒नाप॒सोऽजा॑यन्त म॒रुतो आज॑दृष्टयः ॥ १ ॥ सू३१, मै १] २०५ त्वम् ॥ अ॒ग्ने॒ । प्रथ॒मः । अङ्गि॑राः । ऋभि॑िः । दे॒वः । दे॒वाना॑म् । अ॒भष॒ः । शि॒वः । सखा॑ । तवं॑ । ह॒ते । क॒वय॑ः। वि॒िद्मनाऽअ॑पसः | अर्जायन्त | म॒रुत॑ः | भाज॑त॒ ऽऋष्टयः ॥ १ ॥ स्कन्द्र० "हिरण्यस्तूप आनिरसः विम्' हिरण्यस्तूपो नामाङ्गिरसः पुनः त्वम् ने इत्यादि दृष्टवान् । 'आमेयं प्रथमं सूक्तम् हिरण्यस्तूपस्य प्रथमं सूक्तमशिदेवतम् त्वम् हे अमे! प्रथम सर्वत उत्कृष्टः । अतः अङ्गानि शरीरादपाः सहदहि शरीरम् तब स्थिविदेगुः अशितपीतर- सोऽसिरसः से करोत्यङ्गिरसयति 'तत् करोति तदानटे' ( पाया ३,१,३६) इति णिच् । तद्- न्द्वात् किप् । ‘अत्वसन्तस्य चाघातोः ( पा ६, ४, १४ ) इति दीर्घत्वम् । धातुभूतपूर्ध- मात्रस्य छोदमिष्यते । गोमान् यवमानिति गया । दिनोदासादित्वाथ छान्दसतायुदातत्यम् । भङ्गिराः शरोरस्थितिदेतोः अक्षितपीतासस्य कर्तेत्यर्थः । जाठरो हारिनं रसीकरोति । रसो लोहित- मांसघ्राय्वस्थिमज्जालुक्रभावेन] परिणममानः शरीरस्थितिहेतुर्भवति । ऋषिः दृष्टा च सर्वस्त्र | अथवा थोऽयं प्रथमोऽद्विरा नाम ऋषिसत्वमेव त्वत्कारणात् । तथा क्षैतिहासिका आहुः - ‘ततोचिषि शृंगुर्जेज्ञे अङ्गारेष्वङ्किरा ऋषिः' ( तु. बृदे ५,९९ ) इति । किस देव त्वं हर्नियनायुपकारण देवानाम् अभवः भवसि 1 शिवः सुख सुखा । किन तन भत्ते 'ऋतम्' (निध २,१ ) इति कर्मनाम । सप्तमी निर्देशात् अवस्थिता इति वाक्यशेषः । तब कर्मणि परिचययामवस्थिताः नवयः मेधावित. विद्यनापसः विदितयागादिकर्माणो येदिवघ्यक्रमणो वा उत्कृष्टचेष्टिता इत्यर्थः अजायन्त मरुतः देवाः । कोशा. 1 आजदृष्टयः ऋष्टिः शत्पाख्य आयुधविशेषः । दीप्तशतयः । देवत्वं हि धर्मापतम् । धर्मश्चामिपरिचर्यायत्तः । अधात एवमुच्यते तत्र ते अज्ञायन्त मस्त इति । केचित्तु मरुत इत्पत्विद्नामाचचते ( तु. निघ ३,१८ ) | म चविश्व वर्तते । सामर्थ्या- चान्तर्णीमावर्थः तद्यमानवचनो पाई । सजायन्तेत्येव विमनापस इत्येतेन सम्मप्यते । १०१. हिरण्यतूप आरिस मात्रेयं प्रथमं भूतम् । अनेसन उत्कृष्टः शरीरात अपी- तरसकर्ता घस शरीराश्यपः मनुष्यत इनिः ।अनि रिसोऽसि तस्करोति तदानडे' इति जितू । गिध्यागने प्रस्तुवाद किम् च । 'अत्तसन्तस्य चामोशी अधातुसूनपूर्वस्व दीयंदम् | दिवोदशमादित्वादापुद्राचलम् इत्यहि रमोलोहितमासष्टास्वस्थिमजा शुक्मान परिशमनानः शरीरस्थिचितुर्भवति । त्वत्कारणत्यात्॥ ‘अमेरचिषि भृगु सुखः सखा च भवति । 'मुग्म्य छरित बाठरो सरिरकोनि स्मर्वस्यद्रथ मनमैत्र । व्यथा योज्य प्रथमोड्गिः सयमेव । । ऋषि' | देवाना इविनायुपकारेण देवौडमन तैपामपि दाता । कर्मचाखताः भानिनः विदियागा- रिकमांपः मेदितव्यकर्मागो वा 1 विदाने | 'अन्तो मानेन्” (पा ३,२,७४), अन्येभ्योऽऽपै” (पा ३,२,७१)। विधनाः। - 'आलोपन कृाम्' (१) रत्रिम उत्कृष्टताः मजायन्त मरतः दीप्यमानशक्त्ययुध 'टिरूमें खादिरारा इले अञ्चनायुभे ॥ ‘धर्मांपत्त द्वि दैवलं धर्मंदानि गाः ः कु. रसत मूको. † शुरु मूको. S नास्ति मूको पेटस्य मूको.