पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १, अ २, व ३१ रविनकृष्टत्वाञ्च पुरुषानुष वर्पशतमन दूरमभिनेत्तम् । मा अभिविधौ मयदायाम् । आ वर्षशक्रात् । यावर्षशत पूर्णम् इत्यर्थं 1 असे न विने सश्मा यहवा । सा यथा चित्रा विचित्रा पूज्या बा तद्वचित्रे' 1 अथरा † श्रूयमाणोपमार्थीयो नायमुपमानशब्द । उपमानाम् उपमानवृत्तितरुपमेष विषयसम्बोधन सम्बन्धासम्भबाद सवाशब्दो | दोपमानवृति । किं तर्हि । लुप्तोपम उपमेयवृत्ति । त्रियाशब्दो बा । नशब्दस्तु ‘उपरिष्टाचार' (तु या १,४) उपमार्योयत्वाद् । 'असयुपमा सम्पायर्ये प्रयोग ' ( तृ या ७, ३१ ) विपद्पूरण बडवासी ! ध्या' या चित्रे चित्ररूपै' पूज्ये' वा । अरुषि ऋपतेशिकर्मणो दीसिषचन । अब गतिकर्मणो गस्तृवचन व दोसे गारिज वा ॥ २१ ॥ २०४ I येट० वयम्, दि. याम् ज्ञासिम अन्तात् आ च पराकार परकिशब्दो दूरबचन मूलानुपरम्याऽऽन्तादित्यर्थ । अवे ! गमनशीले पूज्ये आरोचने ' इति । नकार सम्प्रत्यर्थीय ॥११॥ मुहल० हे अश्वे! व्यापनशीले ! चिने! चायनीये ! अरुपि! आरोचमाने डप काळाभिमानिनि देववे' स स्वरूपम् आ अतात् समीपपर्यन्तम् आ परावात् दूरपर्यन्तम् वयम् मनुष्या न जमन्महि न बोढु समभी हि प्रसिद्ध देवतामदिन पारावारयोरज्ञानमस्मासु प्रसिद्धमित्पर्य ॥ २१ ॥ सं त्येभि॒रा गृ॑हि॒ वाजे॑भिर्दुहितर्दिवः । अ॒स्मे र्यि नि घरघ ॥ २२ ॥ त्यम् । त्येभि॑ । आ। ग॒हि॒ि । बाजे॑भि । द्वि | दन | अ॒स्मे इति॑ र॒यिम् ॥ नि । धारय ॥२२॥ स्कन्द्र० श्येभि इति ‘इथभूतरभणे' (पा २,३,२१ ) तृतीया 1 तच्छदृथुत्तेयो॑ग्यार्थंसम्बन्धो यच्छन्दोऽ ध्याहार्य. । त्वम् यानि ययमर्थयामहे ते. सम्बद्धा आ गहे आगच्छ वानेमि अझै । यान्यस्मभ्य द्वातव्याति व्यग्नानि तानि गृहीत्वात्यये हे दुहित आदित्यतैजसो जायमानत्वा पादियो हिसा, मामन्यते-देहरादव इति । किञ्च अस्मे रमिम्, निधारम घन चास्मभ्य देहीत्यर्थ । सघ शुम शेषोऽस्यामृयुक्ताया विपाशो मुमुचे इसीतिहासाये ॥२२॥ बेछूट लम् प्रदित्सिवै अवै आगच्छ दिव दुद्दित ! अस्मासु रयिम् निषच्छेति ॥ २२ ॥ मुहल० है दिन दुहित ! बताया उपोदेवस्येमि बाजेभि र सद् त्वम् का गाई भनाऽऽगच्छ | अभ्मे कस्सामु रयिम् धनन् नि धारय नितरा स्थापय । २२ ।। इति प्रथमाष्टके द्वितीयाध्याये एकविंशो वर्ग ॥ छवि भयममण्डले पष्टोऽनुवाक | १-१ तित्रनम्। पुग्वयु॒वैवैशक्षं पूवम् आह् मयादागाममिविधौ या निये। यथा माविधिक पूज्या वापरामध्य या गन्त्रि या 1 यश रु दक्षियोदि का • था। अननसुयानवृत्तिइम्मेववित्रयम्बोनसम्मम्मम्फो यादद्वपदाम पूर्णम् । अमेज विचित्रस्यै धूम्यै नः । अवनि के चित्रे वित्र पे 1-↑ *मायाननुमानचन्द । सद्शे न्याः वा पे, स्निम् विकरा ३ नाहित कु २, मिरवि tofचोरो बने । दम्वयन नि साम्रो दुहिता के इहिनदिन । अतस्दै त्रिएप ५५ पनि दमाम नियनेन धारयनिक कु ६. वे मुझनुसाई * GREAT F