पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् स् ३०, मे २ ] कथम् | निम्नं न निम्नमिव प्रदेशम् । किम् | सामयम् । यथा निम्नं प्रदेशमुदकं शोषमागच्छति तद्वद् पः त्वं पानार्थसत्यम्तबहून् सोमान् शीघ्रमागण्ठसि से स्वामिन्द्रं वाजयन्त्र आसिम सोममित्याशास्महे इति समस्वार्थः ॥ २ ॥ बेङ्कट० शतम् वा पूतानां सोमानाम् सहसम् वा सम्पग्राशिरेण मिश्रितानाम् एवम् लागद्धति, निम्नम् इवोदकम् ॥ २ ॥ मुगल० यः इन्द्रः शुचीनाम् शुद्धानरं सोमानाम् [शवम् वा शतसंख्याकं समुहं वा समाशिराम् समीचीनेन आशिराय्येन श्रयणव्येणोपेतानां सोमानाम् सहरूम्बा सहसंख्याकं समूह वा आ इटु रौयते सागच्छत्यैव । सोऽस्मान् अनुगृह्णादिति शेषः । सोमप्राप्तौ दृष्टान्तः । निम्नम् न पया निमं प्रदेशम् आप माप्नुवन्ति तत् ॥ २ ॥ सं॑ यन्मदा॑य शुष्मण॑ ए॒ना ह्ये॑स्य॒ोदरे॑ । स॒मु॒द्रो न व्यचो॑ द॒षे ॥ ३ ॥ सम् । यत् । मदा॑य व शु॒ष्मिणे॑ । ए॒ना | हि | अ॒स्य॒ । उ॒द्रे॑ | स॒मु॒द्रः । न । व्यच॑ः । द॒धे ॥३॥ स्कन्द्र० यत् इंदराम्] शर्त सहस्रं च मदाय मदार्थ बलामंच अस्य इन्द्रस्य उदरे समुद्रः न समुद्र इव म्यचः व्याप्तिं सम् दधे सम्यग् धारयति । यथा समुद्रो व्याप्नुयादेवमुदरं घ्याप्याव- तिष्ठत इत्यर्थः । किस। 'तत् आरीयसे ते घाजयन्त मासिञ्चेम इत्यसदाशास्महे". इत्येवं यद्धदस्य पूर्वाभ्यामुग्भ्यामैकवारपवा ॥ ३ ॥ घेङ्कट० यत् सोमपानशतम् अस्य दलिन इन्द्रस्य मदाय भवति, सदसं या । अनेन वा उद्रे मन्तरिक्षम् इव ब्यासिः सम् दधे । यथान्तरिक्षं विततं तद् व्यासमिति। तस्मादागतीति ॥ ३ ॥ मुद्गल० यत् पूर्वोकं शतं सहस्रं वा शुक्षिणे दिमध्ये बलबत इन्द्रस्य मदाय मदाय सङ्घले भवति । एना दि अनेनैव शतेन सहस्रेण ध अस्य इन्द्रस्य उद्रे ब्यचः ग्यासिः दमे भबति | दृष्टान्तः । समुद्र न समुद्र इव | यथा समुद्रमध्ये जलं व्याप्तं तद्वत् ॥ ३ ॥ अ॒यमु॑ ते॒ सम॑तसि पोच॑ इव | वचस्तम ओह ॥ ४ ॥ अ॒यम् । ॐ इति॑ । ते॒। स॒म् ॥ ऋ॒तमि॒ । क॒पोन॑ःऽच ॥ गर्भ॒ऽधिम् ॥ वच॑ः । तत् ॥ चि॒द ॥ नः॥ोह॒से॒ ॥४॥ १-१. उदक निम्र प्रदेश माधोपच्छनिश्रीगो सोनमलई वर्ष जयन्तः कु २-२. नारित साम्य कु. ३. मानो वा कु. ४-४ पचागच्छति कुमिच्छ साम्य छवि रु. ५. मास्ति वि. १. मै ७०७ पाशी सौ टा| यदेतर | 'दितीयटरसेनः' (१२,४,३४) दम् । यदिदं सोशना सहमदा बचायें चास्येन्स्योरे पति सम्पन्धारकति यथा सोन्यायाध्याम्वित्रः समाः से मान्नु मि. साम्सद्व सा. ८. संपर साम्य