पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ ऋग्वेदे सभाप्ये [ अ १, अर, व २८ सन्द० 'क्षा इत्युपसर्ग सिन हरयाख्यान सम्बन्धयिष्य व इति द्वितीया । एकवचनस्य स्थाने बहुवचनम् वाम् इदम् क्रिविम् मथा 'विवि' (निष ३,२३) इति कूपनाम इह च धूप एत्र वा गर्व॑ते॒ कृपसामीप्यादाहावे या यथा कश्चिन्महत्या कृत्ययाऽऽहार्योदक धूपमादाय बोदकेन सिश्चेत् वद्वत् वाजयन्तः घाजयतिश्र्धतिरुमौ (तु निघ ३, १४ ) | स्तुबन्ध | अथवा अवहुणत्वात् पश्य वात्रमन्न शदिष्वन्तो वाजयन्त । कीदृशामिन्द्रम् | शतकम् मद्दिष्टम् मइतिौनकर्मा (तु निम ३ २०)। दातृतमम् । आ सिये वाजयन्त इत्येवेन बहुवचनान्वेन सामानाधिकरण्याद् ध्यत्वयेतेंद्रसेव वचनम् । रिडर्ये काशिषि | आसिञ्चेत्याशास्महे कन| इन्दुभि सोमै । बहून् सोमा स्तुभ्य ददामेश्येतदाशास्मद इत्यर्थं नचाइशीष एतद् भवतीत्यर्याज्जीवितमाशास्व दृष्टव्यम् ॥१॥ घेङ्कट० यथा अनमिच्छन्त कृपभुत्सिम्बन्ति तस्य सेकार्थम् । एवं युष्मदर्थमह दातृतमम् इन्द्रम् सोमेरी आरास कामानुरिसञ्चामीवि ॥ १ ॥ मुद्गल० *आ थ इन्द्रन्' इति द्वाविंशच सप्तम सूक्तम् शुन शेष ऋषि गायतम् वा फम्’ इत्येषा पादनिवृष्टावती, ‘नय सप्तका पादुनिवृत्' (ऋाअ १,४,४ ) इत्युत्तत्वात्। शश्वदिन्द्र इत्येपा त्रिआदिव योदश ऐन्द्र ससदशीत 'आश्विनावश्वायत्य' इत्यायास्तिस अश्विन्य । कस्त उप इत्याद्यास्तिस उपोदवताका * ॥ जय श्रमिच्छो थय नशेपा हे ऋविन्यजमामा व युष्माक सम्बन्धिनमिसम् इदम् इदुभि सोमे आ सि सर्वत सिद्धामह तर्पयाम । कीदृशम् । शतकतुम् शतसंख्याक कर्मोपेतम् मदृिष्टम् अतिशयेन प्रवृड्न् । सेचनेत । यथा येन प्रकारेण किविम् अव जलेन पूरयन्ति तद्वत् ॥ १ ॥ श॒तं॑ वा॒ा यः शु॒चींना स॒हस्रै वा समा॑शिराम् । एदु॑ नि॒म्नं न री॑यते ॥ २ ॥ श॒तम्।बा॒ा। य 1शुचनाम्। स॒हस्र॑म् । था। सम्ऽअशिराम्। आ । इत् । ऊँ इति॑ । नि॒नम् ॥ न ॥ री॑यते ॥ सन्द० द्वाबपि वाशब्दौ चार्थे । य इन्द्र शतम् गुचीनाम् शुद्धानां सोमानाम् सहसम् बामाञ्चिराम् सोममिश्रण दध्याशीरच्यते । वन सम्मानरयन्न् सोमान् इत्य निग्रम् न रोयते का इायुपसर्गो बीयते इत्याख्यान सम्बध्यत इति रेजति' | (निष २,१४) इद्धि गतिकमै मागद् सत्यर्थ । इत् उ इति पदपूरणौ । या इस उद्देशार्थं यच्छन्दश्रुते सर्व पादानामुदेश एवाम्वर्गतत्वात् प्रतिनिदशात् सदा शार पूर्वयकवाश्यता पूर्व इति युष्मदात् प्रत्यक्षवृतः । अतोऽग्र वत इति उदयन मध्यमस्य स्याने प्रथमपुरुष का रियस | पानार्थमागच्हसीरयर्थ । 1- हे बद्रसरमा महत्या हूप्ययोग्यमाय मिचॆत् तस्ममीमाड़ाई वा उ (हाएम् ‘सावाश्यावपाने छ निषाने तत्समीना परवानिय एवम् महदि सौ जाए । महि दाने । धनुष बाजन या अपच आरमन २२ मारव दि मै मिना ि ३३ शुधन सामान ४४ गति 4 वाऽमेवाम इत्यागारमदे सौमै पया कू यि ) वार दिने बतम् पनि पूरे का सुन् समस्याश् ति म कु व सामनिधि सह माहित ि हैनेजाने को