पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू २५ मे १७ ] प्रथमं मण्डलम् स्कन्द० परा मे मन्ति परागच्छन्ति प्राप्नुवन्ति वां में मम श्रीनयः प्रज्ञाः फर्माणि या स्तुत्या स्पानि । मदीया वृदयः स्तुसयो चेत्यर्थः । कथं परायन्ति | गायः न गव्यू: अनु गावो पर चरन्ति स भूप्रदेशो गप्यूवित्युिच्यते मनुशन्दः प्रतिशब्दस्यायें इप गपूर्ति प्रति । इन्छन्तीः इन्त्यः उच्यते । उचक्षमम् बहूनां द्रारं यहुदर्शनं या ॥ १६ ॥ किम् । सामर्थ्यादापुः कोशं लाम् । येइपरान्ति मे बुद्धयो बरण राजानं मति, यथा गार बहूनां द्वारे द्रष्टुम् ॥ १६ ॥ प्रति गच्छन्ति, इच्छन्त्यः मुन्द्र० उठ्यक्षम् बहुभिधम्यं बरणम् इनान्ती में धोनयः शुभःशेषस्य दुइयः परा यति परामुमानिसहित पठन्ति राष्ट्रान्त | गायन यथा गायः गब्यूली: अनु गोष्टान्य- मुलक्ष्य गछन्ति वद्वत् ॥ १६ ॥ सं नु चचाव पुनर्पत मे॒ मध्वाभृ॑तम् | होते॑च॒ सद॑से॒ प्रि॒यम् ।। १७ ॥ स॒म् । नु । बोच॒ाय । पुन॑ः । यत॑ः । मे॒ मधु॑ । आऽभृ॑नम् | होता॑ऽइव | सद॑ने । प्रि॒यम् ॥१७॥ 1 स्कन्द० मु (नि२,१५) इति मिनाम चिनम् गम् बोसब है पुनःन्त्रि पुनः पुनःमभूती | हिम् । सामर्थ्यांमु समागम्, इति । हरिश्चन्द्र या पुनः संबोचाहे । सो विमुश्य मया संभारम्ब | अहमपि भवन्तं मुध्यमानं इनिरियर्थः । कमात् । यतः मे वाइयं सूपा चतुर्थी । मदम् । येतोरस्तीयांभिषायें चाई जुडूषितः सदाज्यलक्षणम् मंधु आनृतम् ऋत्तिभिः । यन् हम 'उपरत इत्यर्थः । यतः होने लगे त मदिरामनार्थः । यथा होवाइभिगुरेशदान हुने स्वमति निर्मोक्षणेन विराममि । किम् । यिम् ममी का पत इति महम्पर्धेम मदर्य मध्यमूर्तपत्र चर होता विशममि मिस पुन ३० सिंचा ये थंचाई बहन! अधुना सेवा पुनःः यतः से धुम हनियम्पदिः मम पा होगाधि देवमिदं तुभ्यं इमिई तुभ्यं निति गंभृतम् ॥ पं परन् चापधुं