पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ ऋग्वेद सभाग्य [अ१, १२, १८ चेङ्कट० यम् वरण हिमाथिन न हिसितुमिच्छन्ति । जमानाम् अन्येषा होग्यारस्मैन द्रुह्यन्ति । न य चाभिमन्यन्ते अभिमातय च उत्तरन सम्बन्ध ॥ १४ ॥ मुहल्०ाद मैत्र हिसितुमिच्छन्तो चैरिण यम् घरणम् न दिप्सान्त भीता सम्वो हिंसि मिच्छा परित्यजन्ति । अनानाम् श्राणिनाम् दुहाण होग्यारोऽपि यस्मा प्रति न द्रुह्यन्ति । अभिमातय पाप्मान देवम् त वरणम् न स्पृशन्ति ॥ १४ ॥ उ॒त यो मानु॑प॒ष्वा यश॑श्च॒क्रे असा॒म्या | अ॒स्माक॑मु॒द्रे॒ष्वा ॥ १५ ॥ उत । य । मार्नुपेषु | आ | यश॑ | च॒क्रे | असम | आ | अ॒स्माक॑म् | उ॒दरे॑षु । आः ॥ १५॥ कन्द० त म अपि वरुण मानुषघु आकारोऽन्न घशब्दस्यायें। देवेभ्यश्च पितृभ्य आ' (ऋ १०,१६,११ ) इति यथा । तच्छ्रुतच योग्यद्वितीयसमुच्चयाच्याहार : मनुष्येषु दैवषु च यश अग्नम् चक्रे रश्मिमि रसानाहरन् प्रतिद्वच करोति । कोदशम् । अनामि सामिश दोऽर्धवचन । ननधं सकल प्रभूतमित्यर्थ आकारस्तु पद्पूरणो वा हरयतम वा सम्बन्धयितच्य अभिमुखेन करोतीति । न च कंवलेषु मानुषेषु दयेषु च अम्माम् उदरपुआ सयमध्याकार चशब्दयार्थे । अस्माकमित्येतस्माच परो द्रष्टव्य । अस्माक च मनुष्याणा तियंनसतानामुदषु । यच्छन्दम्तच्छदाध्याहत्योत्तस्यैकवाक्यता | तम्' ॥ १५ ॥ बेट० अपि च मनुष्येषु अम् असाधारणम्भोस अम्माकम् खपि उदोष आ करोतु । प्रथम आकार सप्तम्यर्थ स्फुटीकरोति ॥ १ ॥ मुगल रत अपि च य चरण मानुषेषु यश अन्नम् आ च सर्वत कृतवान् स चरण कुर्नश्रुषि आ सर्वत क्षमाम पूर्ण नहु न्यून कृतदान् । विशेषत अस्माकम् उदरेभु चा मठ चत्रे ॥ १५ ॥ इति प्रथमाष्टक द्वितायाध्याय भ्रष्टादशो वर्ग ॥ परा॑ मे यन्ति धीतयो गावो न गय॑ती॒रनु॑ | इ॒च्छन्तरु॑रु॒चक्ष॑सम् ।। १६ ।। परा । मे॒ । य॒न्ति॒ । धा॒नय॑ । गाउँ न १ गती | अनु॑ | इ॒ष्टन्ती | उऽचक्षैसम् ॥ १६ ॥ 1 1 कु २र्शन कति । सरयस्मादं न निदान पनियम द ने लिए आभियन्थी मायें देवेभ्यश्च वितृभ्य भा' ३३ उन य ब गानुषेषु च दनेषु चान्नमाभीक्ष्ण्येन बनी मानुषमा देवानाम् 'अझीरो । मयप । ममामै प्रभूवन् त्रि' भ ४ नारित काय सन्दर्भ