पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् [ २४ ] कस्य॑ नूनं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । को नो॑ म॒ह्या अदि॑तषे॒ पुन॑र्दात् पि॒तरे॑ च इ॒शेयँ मा॒ातरं॑ च ॥ १ ॥ २४१ ] 1 कस्य॑ । नू॒नम् । कृ॒त॒मस्य॑ । अ॒मृता॑नाम् । मनः॑महे । चारु॑ । दे॒वस्य॑ 1 नाम॑ । क' । नः॒ः । म॒ञै । अदि॑तये । पुन॑ः। द॒ात् । पि॒तर॑म् । च । दृशेय॑म् ॥ मा॒तर॑म् । च॒ ॥ १ ॥ १४३ स्कन्द० कम्य नूनम् सुनीष आजीगर्ति' 1 "कस्य नूनम्' इत्यादि सुनशेपो नामा- जीगतपुत्रोऽपश्यत् । 'कस्य नूनम् तु वाश्याया' ( वृदे ३,९८ ) । 'कस्य नूनम्' इतीयमुपे सूक्तस्थाथा कायिका प्रजापतिदेवत्या अन्न ब्राह्मणपठितमितिहास संक्षिप्याचक्षते – 'हरिदचन्द्रो नाम राजा सपुत्रपुत्रार्थी नारदोपदेशाद् घरभू राजानम् उपससार | पुत्रो मे जायताम् सेन त्वा यक्ष्म इति । सोहि सन्नाहं प्राप । प्राप्तसन्नाई पितोवाच । अयं वरणस्लामने- नौपयाविरेन मह्यमदात् । इन्त ! त्म्माऽहमिमं यजा इति । स नेत्युक्त्वा धनुरादायारण्यं जगाम । अथ प्रतिज्ञातयागाकरणादरिदचन्द्र बग्णो जमोद | तस्य वरुणस्य जलोदर बभूव | सद् रोहितः शुश्राव । सोऽरण्यात् पितुः समीप आजिगमिषन् अजोगर्तनामानं शुभु क्षापरीत ददर्श । तस्यर्षेः त्रयः पुत्रा बभूवुः । ज्यैष्टकनिहो झुनःपुच्छनोलाइ मन्त्रहयौ । शुन शेषस्तु मध्यमः अमन्यदक्तमजीगतं रोहित उवाच | अई से शतं गयाँ ददामि । अहृमेषा॒मेकेना॒त्मानं निखीणा इति । स तुभुक्षापरीतत्वाच्छोकायात्ममादुर्भाव शुन- शेपमन्यै मन्यमान न शेषं विचिये एवं हि पौराणिकाः स्मरन्ति- 'परितोषाद् भयाच्छोकात् सुखदुःखाच पञ्चभा ऋषीणा तारकान्येन लक्षणेन सदच्छया ॥ मन्नाः प्रादुर्भवन्त्यादौ पूर्वमन्वन्तरस्य ह'। इति । तं जीतमादाय पितृसका गला रोहितः पितरमुवाच । अनेनाइमात्मानं निप्पोणा इति । अयैननादाय हरिश्चन्द्रो चरणमुवाच । अनेन त्वा यजा इति । तथेति वरण मति- पेडे तस्मिन् यज्ञे त्रिशमिजामिठायास्था होताऽध्वर्युह्योहाता बभूवुः | यूप शुनश्शेषस्य नियोक्ता विशसिता च न कश्चित् भवितुमिचेप अथ अजीगते उवाच - तेन इरिसासरा चेति जति प्रतिनि दुख्छ विवादित नुसारको निश्यन् सुनश्शेषमुपजगाम लभ शुम शेपो मेने माममानुपमेयेमे विशसिष्यन्ति । इन्तादं देशना उपधानगमीति । स प्रजापतिमेव प्रथमं देवतानामुपससार– 'कस्य नूनं कतमस्थाहतानाम्' इत्येतयचंति बम्य मजापतेः नूनम् इति पदपुरण। कीदृशस्य कतमभ्य सर्वमाणिनां सुखतमस्य |छ । अमृतानाम् निर्धारण एषा पढो देवानां मध्ये | मनामहे यद्यध्ययं' १-१ "क्स नूनं काप्यायका प्रजापति झनो इतिहमे सक्षिप्यारि नारद पदेशात् वरुणमनुसृत्य पुत्र लब्ध्वा तस्दात न पचवयस्क तत्तप्रतिबन्धवाचा काल यापमन् रोगात बभूत्र | सदा अस्य पुषः अजानत याचविता शुनमाना धणमयाजयत । नशेपस्तु आत्मान नियमाण निसिध्यमालच देवता उपधाचामि इति मन्यमान 'अन्य नूनम्' इति अनुवामपश्यन् शति । कम्य प्रजाः सर्वभागिता सुखनमाय इति मुराम् । देवाना मजदुर्भद्रम् मध्ये 1 देवा सजशा अमृना इति निर्धारणे आन्। शोभनं देवस्था नाम स्तुम-विश कु. 1