पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ ऋग्वेदे सभाष्ये [ अ १, ५ २, व ११ घेङ्कट० उदकानि अग्र अवचारियम् अपान् रसेन व सङ्गता । उक्ता एकवचनवदुवचनो सङ्गति रसवान् अग्ने । मत्समीपम् आगच्छ 1 तम् मा त्यग् वर्चसा सम् सृज अप्सु स्थित इति ॥ २३ ॥ मुहल० अय अस्मिन् दिने अवभृथार्थम् आप अम्वचारिपम् जलानि अनुप्रविष्टोऽस्मि । प्रविश्य रसेन जयसारेण सम् अगस्महि सकता स्म । हे अने | पयस्वान् जले वर्तमानत्वेन पयोयुक्त आ गहि अस्मिन् कर्मणि आगच्छ । तम् मा तारदा सात माम् वर्चसा तेजसा समू सूत सयोजय ॥ २३ ॥ सं मा॑ग्ने॒ चर्च॑सा सृज॒ से प्र॒जया॒ा समायु॑पा । वि॒िद्युमै अस्य दे॒षा इन्द्रो॑ विद्यात् स॒ह श्वषि॑भिः॥ सम् । मा॒ा । अ॒ग्ने॒ { चर्च॑सा । सृज् । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा । प्रि॒युः॑ ॥ मे॒ । अ॒स्य॒ ॥ दे॒वा । इन्द्र॑ | वि॒धा॒ात् | स॒ह । ऋषैिः ॥ २४ ॥ स्कन्द्र० सम् इत्युपसर्ग सृन इत्यारयातेन सम्वन्धयितस्य | मा दे अग्ने | चर्चा सम् सृज ॥ प्रजया राम् ६ सूत्र आयुपा जीवितमायुरुच्यते । भरत्मसादादू देवा विद्यु जानीयु | ज्ञानेन चास्य करण रक्ष्यते । कुर्यु इत्यर्थे । लोकेऽपि हि यो ह्यर्थेनया कारयितुमध्यते स उच्यते हुद जानीहीति । कस्य वितु । मे मम । किम् । अस्य समाप्ने वर्च॑सा सृञ्ज' इत्येऽमादे कामस्थायमन्त्रादश । अनुकत्वात् द्वितीयार्थे चात्र पट्टी । एत कामम् । के देवा मा दप । न घ केवल । किन्तहिं । इस अपि विद्यात् सह ऋषिभि देवसामान्येऽन्तर्भूतस्यापीन्द्र स्यात्र पृथगुपादान प्राधान्यष्यापनार्थम् । 'श्राहाणा भायाता उपाध्यायदेवदत्तोऽप्यायात' इति यथा| तथा भगवतोऽने प्रसादाद् निधु देवा इन्द्रश्चेश्यैयमान्ने भाधान्यादाभयत्वस्याविरोध | केचित्तु देवानामिन्द्रस्य च स्वप्राधान्याद् वैश्वदेवीमेवैताचं मन्यन्त | वाह- समेति तिलो वैश्वदेवी प्राजापत्याऽऽमेसी च' इति ॥ २४ ॥ चेट० राम् सृज माम् अश' दर्च प्रभृतिभितम् माम् देवादयश्च जानीयु ॥ २४ ॥ मुद्गल० हे अमे# सम् बर्नसा राम् प्रजया सम् आयुषा मा बहुप वर्ष मजाऽऽयुभि गा सयोजय । देना सोमपातार अस्य मे यजमानस्य विद्य अनुष्ठान जानीयु । किन इत्र ऋपिभि ऋषिगण सह ममानुष्टानम् विद्यात् जानीयात् ॥ २४ ॥ राह इति प्रथमाटके द्वितीयाध्याये द्वादशो वर्ग ॥ इति प्रथमे मण्डले पक्षमोऽनुषाक | 1 नारिव दिएप ११,११,१३ समीप 1 अपयश्य वितु | ज्ञानेन प्रजपा आयुषरा वर्नमा च हाँगुज : समो बहुदात्याप्सन वा सम्बध पुर्येण च सम्बधग | लॉनि ४रिथवा कु साग ५५ हे सम्बप्पय १ स्वाप्रमादाणु श्रीवासः च । आनीयुम पर्व कामदेव स्थविद्यात मात्र मरणं ह्क्ष्य 1 बुधातू । मम । कहि व प्राथनया कारपितुमिच्ने Bf] । अब्देश्यबाद। इनमा काम इस देवातर्भूतरद्रय समेत निदेव मानापरदा मी चेरदेके वि भकु मे भाषायान् ६ नवम म 1