पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्ये Ìं अ १, अर, नंद भारत्यादित्यस्य पक्षी, चाप यशस्य पनी अथवा मनुष्याणां पालयिन्यो नृपः । अच्छिन्नयनाः चिनं श्रान्तम् । पत्त्यनेनेवि पत्रं वाहनम् । अश्रान्तवाहनाः अभि सचन्ताम् अभि सेवन्ताम् । अयो मदच्छमं चास्माकं कुर्येन्तु इत्यर्थः । 'सचन्मृच्छति' ( निघ२, १४ ) इवि गतिमंसु पाठात् सचतिरत्र गत्यर्थः | अबसा मद्दता च शर्मणा अभिगच्छन्त्वम्मान् । अमे महटमम्मानभिगच्छत्वित्यर्थः ॥ ११ ॥ घेङ्कट० अभि मचन्ताम् अस्मान् देव्यः रक्षणेन महता च सुसेन सह देवानां पत्न्यः क्षविपना:* 1817 १२४ मुङ्गल० देवी: देव्यः देवपल्यः अवमा रक्षणेन महः मद्दता शर्मणा सुसेन च सह नः अस्मान् अभि सचन्ताम् आभिमुन सेवन्ताम् कीदइयो ग्यः नृपनीः मनुष्याणां अच्च्निपनाः अच्छिन्नपक्षाः | नहि पक्षिरूपाणां देवपल्लीनां पक्षाः केनचित ठिकते ॥ ११ ॥ इ॒द्देन्द्रा॒णी॑स॒प॑ ह्वये बरुणा॒ानी॑ स्व॒स्तये॑ । अ॒ग्नापी॒ सोम॑पीतये ॥ १२ ॥ बृ॒ह । इ॒न्द्राणीम् । उप॑ । हुये॒ । त्र॒णाम् । स्व॒स्तये॑ । अ॒नाय॑म् । सोम॑ऽपतये ॥ १२ ॥ स्कन्द्र० “द्वादश्याम् तिश्न ईरिद्र । इन्द्राणी वरुणानी चाठायी तादच पृथक् स्तुनाः' ( वृदे ३,९२ ) । सूतस्य द्वादश्यामस्यामृचि विसः स्त्रियो देवताः । कतमाः । इन्द्राणी वरुणानी घा झाश्री च। वाळुच पृथक् स्तुवाः न सह | इद कर्मणि इन्द्राणीम् इन्द्रस्य पत्तीम् उप ये । वरुणानीम् वरुणस्य पचीम् । किमर्थम् । स्वस्त अविनाशायात्मनः । अनायम् अग्नेश्च पत्नीग् । न च व्वस्तये एव केवलाये। किन्तर्हि सोमपीतये । अान् रक्षिष्यन्ति सोमं पास्यन्ति इत्येवमर्थम् इत्यर्थः ॥ १२ ॥ बे० उत्तरा निगइसिदेति ॥ १२ ॥ मुगल० वह अस्मिन् कर्मणि स्वप्नये अस्माकम् अविनाशाय सोमपीतये सोमपानाय च इन्द्राणीम् वरुणानीम् अप्रायम् इन्ही उम्र हये आयामि ॥ १२ ॥ म॒ही यो॑ः पृ॑थि॒वी च॑ न इ॒म॑ य॒षं॑ मि॑मिक्षताम् । पि॒पृ॒तां नो मरी॑मभिः ॥ १३ ॥ म॒ी । द्यौ । पृथि॒यीं । च॒ । नः॒ः । इ॒मम् । य॒ज्ञम् । मिमिक्षनाम् । पि॒नाम् [ नः॒ः॥ भरी॑मऽभिः ॥ १३ ॥ स्फन्त्र॰ 'द्यावापृथिव्यौ द्वे माचौँ' ( इ. वृदे ३९३ ) । ते ऋची द्यावापृथिवीदेवते यौः पृथियो न नः इमम् गज्ञं मिमिश्रताम् । म्यक्षतेरीतिकर्मण एतद्रूपम् । गच्छवाम् । गत्वा च विज्ञताम्। पू पालनपूरणधोः इत्यस्यै छान्हम्पयन् । पूरमतां तर्पयताम् इत्यर्भः॥ मद्दी मः भस्मान् मरीमतिः भरणयमरः संश्च ॥ १३ ॥ 19. नानिवृ. हैं।वायो गन्ने ग ॥ अरसा व महता मंत्राचा अभ्मान् त्रिअ कु. ४. भास्ति सा २-२ मास्ति मात्र ३.३. अवदन मच्छर्मचाम्मा दुर्वन्तु पत्र ५. साम्य कु. एन्ट्रल पालीवाहये मरियापमानः रानात 1 भगवाः वि. ↑↑ देपरलयः दे; °त्रियः ६६.न्द्रिय क्षयः 20कूताः कर्मि च-च- मदायो यात्रावृविज्यै अमाक पन्ध्यानपूरयः छान्यसै दूरदर्श साध्य,