पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २२, म १० ] प्रथम मण्डलम् "कमर्थम् 1 सोमपीतये । श्रावोर मेरेवान प्राधान्य न देवपलीना स्वष्टुश्च । तस्माद् आग्नेयत्वम् ॥ ९ ॥ बेङ्कट अने | देवपली इजप आ वह कामयमाना | त्वष्टारम् च सोमपानार्थम् ॥ ९ ॥ मुद्रल० हे अमे उशती कामयमाना देवानाम् पला इन्द्राण्याथा इह देवयजने देशे आ यह । तथा त्वष्टारम् देवम् सोमपीतये सोमपानार्थम् उप समीपे भावह ॥ ९ ॥ आमा अंग इ॒हप॑से॒ होत्र यष्टि भारतीम् । वरु॑त्र धि॒षण चह ॥ १० ॥ आ॥मा । अ॒ग्ने॒ । इ॒ह । अव॑मे। होत्रा॑ग्यवि॒ष्ठ । भर॑तीम् । वरू॑ञम् । धि॒षणा॑म् | ब॒ह्म॒ ॥१०॥ स्कन्द० है तु देवीनाम्' (बृद ३९२ ) | देते नौ देवीनाम् आ इत्युपसर्गोऽन्त्येन वह इत्यतेन सम्बन्धयितव्य । 'मा' (निष १,११) इति रजीनाम। हे अमे स्त्रिय आग्रह | इह कर्मणि अपने पारनाथ तर्पणाय वा 1 कृतमाम् । होना हूयतेऽसाविति होनाsसि पक्षी वा प्रताम् । हे यविष्ठ | युवतम 1 भारतीम् भरत आदित्य तस्य भा पक्षी वा भारती ता च । वस्नीम् धिषणाम् धिषणा' (निप १,११ ) इति चाइनाम | चरणोया च वाचम् आवहु ॥ १० ॥ चेङ्कट का बटू इह अमे | देवपत्ती रक्षणाय होनाम् युवतम । आदित्यस्य पता चरणीया सरस्वत च ॥ १० ॥ मुद्गल है अप्रै I अवसे अस्मानविद्रुम् मा देवपली इह आ वह 1 हैथा है यविष्ठ | युक्तमाप्ने | दोनाम् द्दोमनि पाटिकाम् अनिपत्नीम् भारतीम्, भरतनामकस्यादित्यस्य पत्तीम् वस्त्रम् वरणीयाम् धिषणाम् 'याग्देवी चावद ॥ १० ॥ इति प्रथमाष्टके द्वितीयाध्याये पञ्चमो वर्ग | अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृपती | अच्छिन्नपनाः सचन्ताम् ॥ ११ ॥ अ॒भि । न॒ । दे॒ । अज॑सा॒ा। म॒ह । शर्म॑णा | नूपन | अन्त्रिऽपत्रा | सच॒न्ता॒म् ॥ ११ ॥ स्कन्ड्० अभोत्युपसर्गोऽन्लेन सचन्तामित्याख्यातेन सम्बन्धयितव्य न सान् देवा होना भारती धिषणा देव्य अवयो पारनेन तर्पणन था मह तृतीयायें हरैया । महता शर्मणा गृहेण सुसेन था । नृपनी नरो देवता साकारत्वात तेफा पसी होनाओ पत्नी, १ सोमपानार्थ बोरदा मानान्य न देवपलांना तसादायलन वि अकु २२ हे अने त्रिय व यापणा का इति। इस क्रमणिकालाधन कु ३३ ताच हेम नचना भरतो ज्योतिरादित्य तस्य भा पनी वा भारती ता च वरणीया च वाचम् | भित्रति वा पता भावद यि कु ४ नास्ति मै ५७ अभिसचन्ताम् अलान् हाना भारती धिषणा देव्य तपणानाम्या मदता ग्रहेण सुसेन वा यज्ञो मात्रामारतीवाच विक टार्गे मू। महता। नरो देवा । तदाकारचात् ऋ१६