पृष्ठम्:Laghu paniniyam vol1.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 w I. (1) ग्लौ + स् (2) लघुपाणिनीये = औकारान्तः पुल्लिङ्गः ‘ग्लौ' शब्दः । ‘ ससजुषो रुः’ (७०) इति रुः, ग्लौः; अवसाने (८२) विसर्गः 'एचोऽयवायावः' (४४) ) इति आवू, ग्लावौ ; = (आवादेश:, रुत्वविसर्गौ च) ग्लावः । • ग्लौ + औ (3) ग्लौ + अस् II. (1) ग्लौ + अम् (2) ग्लौ + औ (3) ग्लौ + अस् III. (1) ग्लौ + आ (2) IV. (1) ग्लौ + ए VI. (1) ग्लौ + भ्याम् (3) ग्लौ + भिस् = (रुत्वविसर्गौ,) = (आवादेश:,) = (2) ग्लौ + भ्याम् = (3) ग्लौ + भ्यस् = = (आवादेश:,) (2) ग्लौ + ओस् (3) ग्लौ + आम् = (I-2-वत्) = = = = (I-3-वत्) = (आवादेश:)... = VII. (1) ग्लौ + इ (2) ग्लौ + ओस् (3) ग्लौ + सु .... v. (1) ग्लौ + अस् = (2) ग्लौ + भ्याम् = ग्लौ + भ्यस् = (IV-3-वत्) ... (3) =... ... = (रुत्व विसर्गौ,) = ग्लौ + अस् = (I-3-वत्) = = (आव्, रुत्वविसर्गौ,) = (आवादेशः,) = = (I-3-वत्) = = = (आवादेशः,) = (VI-2-वत्) .... = (सस्य पत्वं वक्ष्यते) = ... ... ... ... ... [सुबन्त ... ग्लावम् ; ग्लावा; ग्लावः । ग्लावा ; ग्लौभ्याम् ग्लौभिः । ग्लावे; ग्लौभ्याम् ग्लौभ्यः । ग्लाव: ; ग्लावोः ; ग्लावाम् । ग्लावि ; Sलावो; ग्लोषु । ग्लाव: ; ग्लौभ्याम् ग्लौभ्यः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९५&oldid=347461" इत्यस्माद् प्रतिप्राप्तम्