पृष्ठम्:Laghu paniniyam vol1.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [हल्-संधि भवति । अतो 'झलां जशोऽन्ते' (६९) इति विहितं जश्त्वं खरि परे न भवति । तत्र प्रकृतसूत्रेण चर्त्वमेव | यथा - पदान्ते— तद् ५२ सम्पद् + कामः = सम्पत्कामः । विराड् + पुरुषः तद् + चित्रं विराट्पुरुषः । तज् + चित्रं । = = (१०२) = तचित्रम् । अपदान्ते | भेद् + तुं = भेत्तुम् 1 + टीका = (१०३) = तट्टीका | = = ककुभ् + कोण: ककुपूकोणः । भिषग् + सङ्गः = भिषक्सङ्गः । तड्टीका । = लभ् + स्यते = लप्स्यते । धक्ष्यति । = धघ् + व्यति ११३ | वावसने । (८-४-५६) अवसाने झलां चरादेशो वा स्यात् । यथा- वाक्, वागू । त्रिष्टुप्, त्रिष्टुब् । सम्राट्, सम्राड् । द्विष्–द्विट्, द्विड् । चित्, चिद् । भिषक्, भिषग् । ११४ । अणोऽप्रगृह्यस्यानुनासिकः । (८-४.५७) अप्रगृह्यस्य अणः अवसाने अनुनासिको वा । यथा- कर्म, कर्म । दधि, दधि । बालिकॉ, वालिका । कुमारी, कुमारी । मधुँ, मधु । ११५ । अनुस्वारस्य ययि परसवर्णः । (८-४-५८) अनुस्वारस्य ययि परे परस्य सवर्ण आदेश: स्यात् । यथा- - मुन्चति = मुंचति = मुञ्चति । शन्कते = शंकते = शङ्कते । शम्युः = शंयुः = शयुँः । = = - ११६ । वा पदान्तस्य । (८-४-५९) यथा-त्वं करोषि = त्वङ्करोषि, त्वं करोषि । त्वं पचसि = त्वम्पचसि, त्वं पचसि । = सं वत्सरः = सव्वँत्सरः, संवत्सरः । 1 त्वं याचसे = त्वय्यँचसे, त्वं याचसे । पुं लिङ्ग ; = पुंल्लिङ्गः, पुंल्लिङ्गः १ - १. 'रेफेऽनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः' इति वार्त्तिकेन 'स्वर् नय' ' शोणहृदः' 'कुण्ढं रथेन' इत्यादौ ‘यरोऽनुनासिकेऽनुनासिको वा' ‘अचो रहाभ्यां द्वे' 'वा पदान्तस्य' इति विधयो न प्रवर्तन्ते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७१&oldid=347437" इत्यस्माद् प्रतिप्राप्तम्