पृष्ठम्:Laghu paniniyam vol1.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४
लघुपाणिनीये
[स्वर-संधि
वर्णा: आदेशाः स्युरिति सूत्रार्थ: संपद्यते । यथासंख्यपरिभाषया (४१)
इकारस्य यकारः, उकारख वकारः, ऋकारस्य रेफः, ऌकारस्य लकार:
इत्युद्देशक्रमेणादेशाः प्रवर्तन्ते । 'अचि' इति निमित्तस्य तु संख्या-
साम्याभावान्न कोऽपि क्रमः । यथा -

हरे + ए
गुरो + ए
नै
पौ
कृ

दधि + अर्थ
मधु +
पितृ +
गम्ल +
'अणुदित्सवर्णस्य च' (३८) इति
रपि इगच्प्रत्याहाराभ्यां ग्राह्यः । तेन

=
सुधी + ऊहितं
सुध्यूहितं
वधू + आननं वध्वाननं
+ आकृतिः
क्राकृतिः
+ आपत्तिः = लापत्तिः
=
पदमध्ये
हरय् ए
गुरव् ए
=
=
-
दध् य्
= मध् व्
पित्र्
=
= गम्ल्
=
-
=
=
-
हरये
• गुरवे
दध्यर्थम् ।
मध्वर्थम् ।
पित्रर्थम् ।
गम्लर्थम् ।
परिभाषाबलात् दीर्घ ईकारादि-
+ अकः - नाय् अकः = नायकः
+ अकः = पाव् अकः = पावकः
अर्थ
-
४४ । एचोऽयवायावः । (६-१-७८)
अचीति पूर्वसूत्रादनुषज्यते ; अय्, अव्, आय्, आव् इत्येषां
द्वन्द्वे अयवायाव इति प्रथमाबहुवचनम् । ए, ओ, ऐ, औ एषाम् अचि
परे क्रमात् अय्, अव्, आय्, आव् इत्यादेशाः स्युः ॥
पदान्ते
हरे + इ
हरय् इह = हरयिह ।
गुरो +
=
गुरव् इह = गुरविह।
तस्मै + उक्तं = तस्माय् उक्तं = तस्मायुक्तं
तौ + एव
=
-
तावू एव = तावेव ।
">
""
=
=
=
इत्यादावपि यण सिध्यति ।
=
-
१. पदान्तसंधौ यवयोर्विकल्पेन लोपो वक्ष्यते । अतः 'हर एहि' इत्याद्यपि
वस्थापित
रूपं भवति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१&oldid=347407" इत्यस्माद् प्रतिप्राप्तम्