पृष्ठम्:Laghu paniniyam vol1.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनी [लिट् इति सूत्रे तेषां साहचर्ये च दृश्यते । अतः आमन्तात् कृभ्वस्तीनां लिडन्तरूपाण्यनुप्रयोज्यानि । सामान्यवाचिनामनुप्रयोगाणां विशेष- वाचिभिरामन्तैः सहाभेदेनान्वयः ॥ Ste www ws अथ सूत्राण्युदाह्रियन्ते- , कास् + आम् + लिट्-लिटो लुक्, कासाम्- कृभ्वस्तीनामानुप्रयोगः, कासाञ्चके कासाञ्चक्राते इत्यादि । २४० कासाम्बभूव कासाम्बभूवतुः कासामास कासामासतुः अनेकाच्–चकासू–चकासाञ्चकार, कारि —कारयाञ्चकार जिगमिष- जिगमिषाञ्चकार इजादिगुरुमत् – एध – एधाञ्चक्रे ईह -ईहाश्चक्रे - उज्झ - उज्झाञ्चकार - आस दय – दयाश्च के अय - अयाञ्चके आस – आसाञ्चके - उष -ओषाञ्चकार विद – विदाञ्चकार जागृ ~~ जागराञ्चकार 1 भी – बिभयाञ्चकार - यथा- -उवोष -- विवेद

>> - आस, - बभूव । (णेरयादेशो विधास्यते) " –चक्रे, बभार, बभ्रे । -बभूव । -आम्निमित्तको लघूपधगुणः । - 'विदाङ्कुर्वन्तु' इति निपातनान्न गुणः । - इगन्तगुणः । -श्वद्भावावित्वम् । -जजागार -- - बिभाय ही – जिहयाञ्चकार, - जिह्वाय - भृ-- बिभराञ्चकार, हु-जुहवाञ्चकार, - जुहाव । जागृधातोरामभावे द्विबहुवचनयोः कितोरपि गुणो विहितः ।

७५४ । जाम्रोऽविचिण्णल्ङत्सु । (७-३-८५)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५९&oldid=347628" इत्यस्माद् प्रतिप्राप्तम्