पृष्ठम्:Laghu paniniyam vol1.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१ लघुपाणिनीये (9) III. जुहोत्यादिगणः, इलुविकरणः । १. हु हविःप्रक्षेपे । परस्मैपदी । श्लुरिति लोपपर्याय इत्युक्तम् । तस्मिन् कृते प्रकृते द्वित्वं विशेष इति सपरिवारो द्वित्वविधिरारभ्यते-- [जुहोत्यादिगण: - ५९६ । एकाचो द्वे प्रथमस्य । (६-१-१) एकोऽच् यस्मिन् स वर्णसमुदाय एकाच इति पूर्वमेव व्याख्या- तम् । यथायोगं द्वयोरपि पार्श्वयोर्हलिभर्मिलितो मध्यगत एकः स्वर एकाच्शब्देन गृह्यते । तथा च द्वितीयस्वरपर्यन्तो वर्णराशि: प्रथम एकाच् भवति । तस्य द्वित्वम् (आवृत्तिः) स्यात् इत्यधिकारः । यथा- दुधातोर्लिटि द्वित्वम् । दुदु + अ । वृद्धिः, दुदाव ॥ ५९७ । अजादेर्द्वितीयस्य । (६-१-२) अजादि चेद् द्विर्वाच्यं शब्दरूपं तर्हि द्वितीयस्यैकाचो द्वित्वं, न तु प्रथमस्य । यथा— अशधातोः सन्प्रत्यये अशि + इति स्थ + स धातोः सन्निमित्तके द्वित्वे अशिशिषति इति द्वितीयस्यैकाचो द्वित्वम् । द्वितीयस्यैकाचोऽभावे तु प्रथमस्यैव || ५९८ । न न्द्राः संयोगादयः । (६-१-३) द्वितीयस्यैकाचो द्वित्वप्रसक्तौ संयोगस्यादिभूता: नकार- दकार- रेफा: न द्विरुच्यन्ते । इमान् वर्णान् वर्जयित्वा शेषस्य द्वित्वं कार्यम् । यथा – अर्दतेः सनि द्वित्वे अर्दिदिषति इति रभिन्नस्य 'दि' इत्यस्य द्वित्वम् । अञ्चतेः अञ्चिचिषति इति नभिन्नस्य ‘चि' इत्यस्य द्वित्वम् । " ॥ * ॥ यथेष्टं नामधातुष्विति वक्तव्यम् || नामोत्पन्नेषु धातुषु प्रथमस्य द्वितीयस्य तृतीयादेर्वा यथेष्टमे- काचो द्वित्वं स्यात् । यथा- पुत्र इवाचरति पुत्रायते । पुत्रायितुमिच्छति 'पुत्रायिष' इति सन्नन्तनामधातोः पुपुत्रायिषते, पुतित्रायिषते । पुत्रायियिषते, पुत्रायिषषते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१९&oldid=347588" इत्यस्माद् प्रतिप्राप्तम्