पृष्ठम्:Laghu paniniyam vol1.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Sri Gargoluwari Digital Foundation एकवचनम् । प्र - रामः (रुत्वविसगौं) रामौ स - हे राम एड्हस्वात् सम्बुद्धेरिति लोपः रामौ रामौ प्र द्वि अकारान्तः पुल्लिङ्गो 'राम' शब्दः ॥ द्विवचनम् । char द्वि – रामम् (अमि पूर्व:) "" तृ - रामेण टाङसिङसामिना त्स्याः, णत्वं रामाभ्यां (सुपि चेति दीर्घः) च - रामाय (डेर्यः, सुपि च ) रामाभ्यां पं - रामात् (ङसेरात्) रामाभ्यां ष - रामस्य (ङसः स्यः) स- रामे (आद्भुण:) (वृद्धिरचि) -धनं (अतोऽम्, अमि पूर्वः) >> रामयोः (ओसि चेत्येत्वं) रामयोः बहुवचनम् रामाः (प्रथमयोः पूर्वसवर्ण:) रामाः रामान् (तस्माच्छसो नः पुंसि ) रामैः (अतो भिस ऐस् ) स्त्रियां ड्याभ्यां विषयापहारात् अकारान्तो नास्त्येव । नपुंसके धनशब्दः ॥ धने (नपुंसकाचेल्यौङ: शीः) शेषं पुंवत् । रामेभ्यः (बहुवचने झल्येत् ) रामेभ्यः रामाणां रामेषु >> • हस्वनद्यापो नुट्, नामीति दीर्घः, णत्वम् बहुवचने झल्येत्, षत्वम् ( जश्शसोः शिः, नपुंसकस्य झलचः प्रकृतेनुम् ; नान्तत्वात् सर्व... चासम्बुद्धाविति दीर्घः धनानि इति नामरूपावलिः] परिनिष्ठाकाण्डः । १३९

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५८&oldid=347525" इत्यस्माद् प्रतिप्राप्तम्