पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

56 गणितसारसङ्ग्रहः. पञ्चाप्यन्ये मत्तमयूरास्सहकारे रंग्स्यन्ते मित्र वद्वेषां परिमाणम् || ६४ || इत्यूनाधिकांशवर्गजातिः ॥ अथ मूलमिश्रजातौ सूत्रम्- . मिश्रकृतिरूनयुक्ता व्यधिका च द्विगुणमिश्रसम्भक्ता । वर्गीकृता फलं स्यात्करणमिदं मूलामश्वविधौ || ६५ ॥ हीनालाप उद्देशकः । मूलं कपोतचुन्दर छ।रशोनभ्व चापि यत् । तयोर्योग' कपोता षड् दृष्टान्तन्निकर: किवान् || ६६ ॥ पारावतीयसङ्के चतुर्घनोनेऽपि तत्र यन्मूलम् । तद्द्वययोगः षोडश तद्वृन्दे कति विहङ्गाः स्युः ।। ६७ ।। अधिकालाप उद्देशकः । राजहंसनिकरस्य यत्पदं साष्टषष्टिसहिंतस्य चैनयोः । संयुनिर्द्विकविहीनपट्कृति- स्तद्गणे कति मरालका वद ॥ ६८ ॥ इति मूलमिश्रजातिः || अथ भिन्नदृश्यजातौ सूत्रम् - दृश्यांशोने रूपे भागाभ्यासेन भाजिते तत्र | यब्धं तत्सारं प्रजायते भिन्नदृश्यविधौ ॥ ६९ ॥ 1B reals योगः