पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 गणितसारसङ्ग्रहः. आदायाम्भोरुहाणि स्तुतिशतमुखर. श्रावकस्तीर्थकृद्भयः पूजां चक्रे चतुर्भ्यो वृषभजिनवरात त्र्यंशमेषाममुण्य | त्र्यंशं तुर्यं षडंशं तदनु सुमनवे तन्नवद्वादशांशौ शेषेभ्यो द्विद्विपद्म प्रमुदितमनसादत्त किं तत्प्रमाणम् ॥ ७ ॥ स्ववशीकृतेन्द्रियाणां दूरीकृतविषकषायदोषाणाम् । शीलँगुणाभरणानां दयाङ्गनालिङ्गिताङ्गानाम् ॥ ८ ॥ साधूनां सद्वृन्दं सन्दृष्टं द्वादशोऽस्य तर्कज्ञः । स्वत्र्यंशवर्जितोऽयं सैद्धान्तश्छान्दसस्तयोश्शेषः ॥ ९॥ षड्योऽयं धर्मकथी स एव नैमित्तिक स्वपादोनः । वादी तयोर्विशेषः षङ्गुणितोऽयं तपस्वी स्यात् ॥ १० ॥ गिरिशिखरतटे मयोपदृष्टा यतिपतयो न्नवसङ्गुणाष्टसङ्ख्याः । रविकट परितापितोज्ज्वलाङ्गा: कथय मुनीन्द्रसमूहमाशु मे त्वम् ॥ ११ ॥ फलभारनम्रकम्रे शालिक्षेत्रे शुकास्समुपविष्टाः । सहसोत्थिता मनुष्यैः सर्वे सन्त्रासितास्सन्तः ॥ १२ ॥ तेषामर्धं प्रांचीमाग्नेयीं प्रति जगाम षड्भागः । पूर्वाग्नेयशेषः स्वदलोनः स्वार्धवर्जितो यामीम् || १३ ॥ याम्याग्नेयीशेषः स नैर्ऋतिं स्वपञ्चभागोनः । यामीनैर्ऋत्यंशकपरिशेषो वारुणीमाशाम् ॥ १४ ॥ नैर्ऋत्यपरविशेषो वायव्यां सस्वकत्रिसप्तांशः । वायव्यपरविशेषो युतस्वसप्ताष्टमः सौमीम् ॥ १५ ॥