पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 गणितसारसङ्ग्रहः - एकांशकयोरनेकांशचोच एकांकरोपिकले छेदोत्पत्ती प्रथम सूत्रम्- 'इष्टगुणांशोऽन्यांशप्रयुतः शुद्धं हृतः फलांशेन । इष्टाप्तयुतिहरन्नो हर परस्प तु तदिहतिः ॥ ८७ ॥ अत्रोद्देशकः । रूपांशकयो राश्याः कौ स्थानांहारकौतिः दः | पत्रांशो वा द्विहतस्तप्तकनवकांशोध वह ॥ ८८ ॥ द्वितीयसूत्रम् - फलहारताडितांश: परांशसहितः फलांशकेन हृतः । स्यादेकस्यच्छेदः फलहरगुणितोऽयमन्यस्य || ८९ ॥ अत्रोद्देशकः । राशिद्वयस्य को हारांवकांशस्यास्य संयुतिः द्विसप्तांशो भवे षष्टांशस्य च प्रिय ॥ ९० ॥ अर्धत्र्यंशदशांशकपञ्चदशांशकयुतिर्भवेद्रूपम् । त्यक्ते पञ्चदशांशे रूपांशावत्र कौ योज्यौ ॥ ९१ ॥ दलपादपञ्चमांशकविंशानां भवति संयुती रूपम् । सप्तैकादशकांश की योज्याविह विना विंशम् ॥ ९२ ॥ युग्मान्याश्रित्यच्छेदोत्पत्तौ सूत्रम्-- युग्मप्रमितान् 'भागानेकैकांशान् प्रकल्प्य फलराशेः । तेभ्यः फलात्मकेभ्यो द्विराशि विधिना हरास्साध्याः ॥ ९३ || 1 P and B add as another reading. शुद्धं फलांशभक्तः स्वान्यांशयुतो निजेष्टगुणितांशः ।