पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24 गणितसारसङ्ग्रहः अत्रोद्देशकः । हिमुसस्त्रिच्यो गच्छश्चतुर्दश स्वेप्सितं पदं तन ! अष्टपत्र च किंव्युत्काल समाकलय ॥ १११ ॥ षडादिष्टौ वयोऽत्र पटुतिः पदं दश द्वादश षोडशेप्सिनम् । मुखादिरन्यस्य तु पञ्चपत्रकं शतद्वयं ब्रूहि शतं व्ययः कियान ॥ ११२ ॥ षड्डनमानो गच्छः प्रत्रयोऽष्टौ द्विगुणसप्तकं वक्रम् । सप्तत्रिंशत्वेष्टं पदं समाचक्ष्व फलमुभयम् ।। ११३ ।। अष्टकृतिरादिरुत्तरमूनं चत्वारि षोडशात्र पदभू | इष्टानि तच्चकेशवरुद्रार्कपदानि कि शेषम् ॥ ११४ ॥ गुणव्युत्कलितस्योदाहरणम् चतुरादिद्विगुणात्मकोत्तरयुतो गच्छश्चतुर्णां कृति- र्देश वाञ्छापदन ङ्कसिन्धुरगिरिद्र्व्येन्द्रियाम्भोधयः । कथय व्युत्फलं सकलसद्भूजाश्रिमं व्याप्तवान् करणस्कन्धवनान्तरं गणितविन्मत्तेभविक्रीडितन ॥ ११५ ॥ इति परिकर्मविधायष्टमं व्युत्कलितं समाप्तम् || इति सारसबहे गणितशास्त्रे महावीराचार्यस्व कृतौ परिवर्मनामा प्रथमो व्यवहारः समाप्तः || M प्रा.