पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सज्ञाधिकारः सेयं चतुर्गुणा वाह: कुम्भः पञ्च प्रवर्तिकाः । I इत: परं सुवर्णस्य परिभाषा विभाष्यते ॥ ३८ ॥ अथ सुवर्णमरिभाषा | चतुर्भिर्गण्डकैर्गुजा गुञ्जः पञ्च मणोऽष्ट ते । घरुणं धरणे कर्षः पलं कर्षचतुष्टयम् ॥ ३९ ॥ अथ रजतपरिभाषा । धान्यद्वयेन गुंजैका गुञ्जायुग्मेन माषकः । माषषोडशकेनात्र धरणं परिभाप्यते ॥ ४० ॥ 1 तद्दयं सार्वकं कर्षः पुराणां चतुरः पलम् । रूप्ये मागवमानेन प्राहुस्सङ्ख्यानकोविदाः ॥ ४१ ॥ अथ लोहपरिभाषा | कला नाम चतुष्पादाः समादाष्टुला यत्रः | यवैश्चतुर्भिरंशयालागोंऽशानां • चतुष्टयम् ॥ ४२ ॥ दक्षणो मागपटूंन दीनारोऽस्माहिलङ्गुणः । द्रौदना रौतेर स्याहुहेऽत्र सूरयः ॥ ४३॥ 1 For trie w hole of धान्यपरिभाषा, Pand Bald what is given below as a tother reading and M has it in the original with the variations which are enclosed m imackets. आद्या पोडशिका तत्र कुड (डु)ब: प्रस्थ आढक : । द्रोणो मानी ततः खारी क्रमेण (मश: * ) चतुराहता: ॥ (सहस्रैश्च त्रिभिष्ष। शश्शतैश्च त्रीहिभिस्समम्। यस्सम्पूर्णोऽभवत्सोऽय कुडत्र: परिभाष्यते ॥ ) प्रवतिकात्र ताः पञ्च वाहस्तस्याश्चतुर्गुणः । कुम्भस्सपाद्वाहस्स्यात् (पञ्च प्रवर्तिका: कुम्भः) स्वर्णसंज्ञाथ वर्ज्यते ॥

  • M सतेराख्यम्.

5

  • In B also