पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छायाव्यवहारः. तस्मिन् काले पश्चात्तठाश्रिता का भवेद्गणक | आरूढच्छायाया आनयनं वेत्सि चेत्कथय॥ ३९॥ शङ्कोर्दीपच्छायानयनसूत्रम् - - शनितदीपोअतिराता शङ्कप्रमाणेन । तब्धहृतं शङ्कोः प्रदीपशङ्कन्तरं छाँया ॥ १० ॥ अत्रोद्देशकः शङ्कुप्रदीपयोर्मध्यं षण्णवत्यङ्गुलानि हि । द्वादशाङ्गुलशङ्कोस्तु दीपच्छायां वाशु मे । षष्टिर्दीपशिखोत्सेधो गणितार्णवपारग |॥ ४२ ॥ दीपशङ्कुन्तरानयनसूत्रम्— 157 शङ्कनितदींपोन्नतिराप्ता शङ्कुप्रामाणेन । तल्लब्धहता शङ्कुच्छाया शङ्कुप्रदीपमध्यं स्यात् ॥ ४३ ॥ अत्रौद्देशकः । शङ्कुच्छायाङ्गुलान्यष्टौ षष्टिर्दीपशिखोदयः । शङ्कुदींपान्तरं ब्रूहि गणितार्णवपारण || १४ ||• दीपोन्नतिसङ्ख्यानयनसूत्रम्- शङ्कुच्छायाभक्तं प्रदीपशङ्कन्तरं सैकम् । शङ्कुप्रमाणगुणितं लब्धं दीपोन्नतिर्भवति ॥ ४५ ॥ अत्रोद्देशकः । शङ्कुच्छाया द्विानेघ्नैव द्विशतं शङ्कुदीपयोः । अन्तरं ह्यङ्गुलान्यत्र का दीपस्य समुन्नतिः ॥ ४६ ॥