पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणिततारतहः. इष्टसङ्ख्याबढि समचतुर प्रक्षेत्रं ज्ञानावितुरभक्षेत्रस्थ तू- मगणितफलमानसूययनरक्षेत्र समुनमुनसङ् ख्यानयनसूत्रम् - लम्बकृत विछेमासमण करेगुना ज्येष्ठा | द्वस्वयुतिविश्रुति मुस्वभूयुतिदलितं तलमुचे विलयतु ॥ १७३३ ॥ अत्रोदेश भूरिन्द्रा दोर्जिश्वे बक्रं गतोऽवलम्ञको स्वयः ! इष्टं दिक् सूक्ष्मं तत्फलबङ्क्षिपगचतुरश्रमस्थत् किम् ॥ १७४३॥ द्विसमचतुरश्रक्षेत्र व्यावहारिक स्थूल फलसङ्ख्यां शाला तथ्यावहारि- कस्थूलफले इष्टसङ्ख्या विभागकतेच क्षेत्रमध्ये तत्त- द्भागस्य सूमिसङ्ख्यानथनेऽपि तत्तथालिन्कसङ्ख्यानयनेऽपि सू त्रम्- खण्ड युति भक्ततलमुख कृत्यन्तरगुणितण्डमुखवर्ग पुनम् । मूलमधस्तलमुखयुनद्दलहृतलब्धं च लम्बकः क्रमशः || १७५३॥ अत्रोद्देशकः । 134 वदनं सप्तोक्तमधः क्षितियोजिशतिः पुनविंशत् । बाहू द्वाभ्यां भक्तं चैकैकं लब्बभत्र का भूमिः ॥ १७६३॥ भूमिर्द्विषष्टिशतमथ चाष्टादश वदनमत्र लन्डष्टम् । लम्बश्यतुश्शतींदं क्षेत्रं भक्तं नरैश्चतुर्मिश्च ॥ १७७३ ॥ एक द्विक त्रिक चतुः खण्डान्येकैकपुरुषलब्धानि । प्रक्षेपतया गणितं तलनप्यवलम्बकं ब्रूहि ॥ १७८३ ॥ भूमिरशीतिर्वदनं चत्वारिंशचतुर्गुणा षष्टिः । अवलम्बकप्रमाणं त्रीण्यष्टौ पथ खण्डानि ॥ १७९३ ॥