पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितता रसग्रह:- अत्रौद्देशकः । कस्य हि समचतुरश्रक्षेत्रफलं चतुः । फलमायतस्व सूक्ष्म पष्टिः के बात्र कोडिभुजे ॥ १४७ ।। इष्टडिसमचतुरश्रक्षेत्र सूक्ष्नफल सख्यां ज्ञात्वा, इष्टतङ्ख्यां गुणकं परिकल्प्य, इष्टतङ्ख्याङ्कीम्जन्यातचतुरश्रक्षेत्रं परि- कल्प्य तदिष्टद्विसमचतुरश्रक्षेत्रफल दिउद्दिसमचतुरश्रानयनसूत्रम्--- तनगुणितेष्टकृतिर्जन्योना गुजाहता सुखं कोटिः । द्विगुणा समुखा मूर्लिम्वः कर्णो भुजे दिष्टनाः || १४८ ॥ अत्रोद्देशकः । सूक्ष्मघनं सप्तेष्टं त्रिकं हि बीजे द्विके त्रिदृष्टे । द्विसमचतुरश्रबाहू सुखम्बवलन्बकान् ब्रूहे || १४९ ।। इष्टसूक्ष्मगणितफलवन्त्रिसमचतुरश्रक्षेत्रानः द सूत्रम्--- इष्टघनभक्तधनकृतिरिष्टयुतार्थं पुजा द्विगुणितेटम | विभुजं मुखमिष्टानं गणितं ह्यवलम्बकं त्रिसमजन्ये ।। १५० ॥ अत्रोद्देशकः । कस्यापि क्षेत्रस्य त्रितमचतुर्बाहुकत्य सूक्ष्मधनम् | षण्णवतिरिष्टमष्टौ भूवाहुभुखावलम्बानि वद ॥ १११ ॥ सूक्ष्मफलसङ्ख्यां ज्ञात्वा चतुर्भिरिष्टच्छेदैश्च विषमचतुरश्रक्षेत्रस्य मुख भूभुजाप्रमाणसङ्ख्यानयनसूत्रम्--- 130 धन कृतिरिष्टच्छेदै चतुर्भिरातैव लब्धानाम् । युतिदलचतुष्टयं तैरूना विषमाख्यचतुरश्रभुजसङ्ख्या || १५२ ॥ अत्रोद्देशकः । नवतिर्हि सूक्ष्मगणितं छेदः पञ्चैव नवगुणः । दशषृतिविंशतिषट्कृतिहतः क्रमाद्विषमचतुरश्रे || मुरवभूमिभुजासङ्ख्या विगणय्य ममाशु सङ्कथय ॥ १९३३ ॥