पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीरच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 143 एवं स्मृतिरप्येतच्छ्रत्यनुरोधेन नेया । अतः सर्वैः सह सम्बन्धाभावात्र सर्वावभासः, किंतु यदाकारा वृत्तिस्तस्यैव । अतएव इदं रजतमिति भ्रमे इदमाकारवृत्य वच्छिन्न चैतन्येन रज- तभानानुपपत्तेः रजताकाराप्यविद्यावृत्तिरभ्युपेयते । स्वतश्चिद्धि- म्बाग्राहके (वृत्तिमन्तरेण) चैतन्यस्य तदाकारत्वायोगात्, स्वत- चिद्धिम्बग्राहके त्वन्तःकरणवृत्यादौ न वृत्त्यपेक्षति नानवस्था । न चाश्रयसम्बन्धाविशेषेऽपि रूपाकारा वृत्तिर्न गन्धाद्याकारेति कुत इति वाच्यम्; यथा तव चाक्षुषज्ञाने आश्रयसम्बन्धा - उक्तं च वार्तिके- -- आत्मा कत्रीदिरूपश्चन्माकांक्षीस्तर्हि मुक्तताम् | न हि स्वभावो भावानां व्यावर्तेतोष्ण्यवद्रवेः ॥ इत्यादि । नेयेति । जीवस्येव ब्रह्मणो वस्तुतोऽसङ्गत्वेऽप्युपादानत्वाइस प्रपञ्चा- श्रयः, अत एव 'न च मत्स्थानि भूतानि ' इत्यपि स्मृतिः सङ्गच्छत इति भावः । अत एव जीवस्य स्वप्रतिबिम्बवद्वत्तिविषयत्वसम्बन्धेनैव ' भासकत्वादेव । बिम्बाग्राहक इति । रजतादाविति शेषः । ननु - घटादेः स्वच्छत्वेऽविद्यादेवि चिद्विम्बवत्वात्सर्वदा भानं स्यात्, प्रातीतिकरज- तादेम्तु तद्दाषाभावद्वत्तिकल्पनागौरवाच म्वच्छत्वमेव युक्तमिति–चेन्न ; अस्वच्छर जताद्यार्थिप्रवृत्त्यनुरोधेन प्रातीतिकरजतादेरप्यस्वच्छस्यैव कल्प- नात् रजतत्वाद्यवच्छेदेनाम्वच्छ त्वस्य क्लृप्तत्वाच्च । अन्यथा रज-

तादिदर्शनोद्देशेन चक्षुरादिव्यापारः सार्वजनीनो न स्यात् । यस्य रजतादेः स्वोत्पत्तिद्वितीयक्षणे प्रतीतिम्तन्नाशकाले च नाशस्तत्र व्यव- हारेऽपि वृतिर्न कल्प्येत; म्वोत्पत्तिक्षणेऽपि लाघवेन तत्प्रतीतेर्व कुं 3 2 स्वप्रतिबिम्बतद्वनिविषयत्व योग्यतरसंबन्धनव- ग. 3 " व्यावहारिकऽपि - क्र. ग. स्वच्छ- क. ग.