पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वोपपत्तिः व्यतिक्रमे विचारस्य यादृच्छिकबाधात भ्रान्तत्वापत्तिरित्युदयं- नोक्तमपि निरस्तम् ; व्यावहारिकसत्त्वेन लोकमर्यादानतिक्रमात् । व्यावहारिकयोरेव साध्यसाघकभावे प्रातीतिकसवितृसुषिरादिकमप्रातीति- कानिष्टसाघकं न स्यात्, शुभाशुभस्वप्रदर्शनादेर्व्यावहारिकराज्यादि- सूचकत्वं न स्यादित्यादि प्रत्युक्तम् । यथामानसिद्धस्य साध्यसाधक- भावस्यैव प्रकृतग्रन्थार्थत्वात् । अतएव धूलीपटले धूमभ्रमादित्याद्युक्तम् । स्वामार्थस्य शुभाशुभसूचकत्वमित्यादि वक्ष्यते च । किञ्च मन्मते प्रपञ्चस्य मिथ्यात्वेऽपि त्वां प्रति साधकतया दृश्यत्वाद्युपन्यसितुं मया शक्यत एव ; त्वद्रीत्या त्वद्बोधनसम्भवात् || योपि तावत्परासिद्धः स्वयं सिद्धोऽभिधीयते । भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया || इति बौद्धं प्रति भट्टोक्तेः । परमतासिद्धः, स्वमतसिद्धः साधक- त्वेनोपन्यासार्हः, तत्र साधकस्य पश्चाद्वक्तुं शक्यत्वात् । स्वमते परमते 'वाऽसिद्धस्तु न तथेत्यर्थकत्वादविरोधात् । न हि शब्दप्रयोगे स्वमतसिद्ध- त्वमर्थस्यापेक्षितम् । अपिच पारमार्थिकसत्तासम्बन्धस्य प्रयोजकत्वेऽपि आरोपितेऽपि सोऽस्त्येवारोपितः । अनारोपितस्तु न मन्मते प्रसिद्धः । सत्यत्वं न च सामान्यं, मृषार्थ परमार्थयोः । ग. विरोषात् न हि सिह्मत्वं सामान्यं सिझवृक्षयोः || तुल्यार्थत्वेऽपि तेनैष मिथ्यासंवृति शब्दयोः । वचनार्थमुपन्यासो लालावासवादिवत् ॥ नास्तिक्यपरिहारार्थ संवृतिः कल्पितेति' च । कल्पनापि च भिन्नस्य नैव निर्वस्तुके" भवेत् || 2 चासिद्ध इति पा ॥ ख. ग. ! भेदोक्तः ऋ. 6 कल्पनेति क. स्व.ग. 6 निर्वस्तुका. - 3 दृष्टार्थ. 4 संवृत्ति - ख.