पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सं. पु. 1 298 सवनीये छिद्रापिधानार्थत्वात् - जै. सू. 12-2-8 2 279 सवा एष आत्मा हृदि – छा. 8-3-3 2 144 2 144 278 2 144 सवा एष एतस्मिन् सम्प्रसादे -बृ 4-3-15 स वा एष एतस्मिन् स्वप्रे -बृ. 1-3-16 स वा एष एतस्मिन् बुद्धान्ते बृ. 1-3--17 सवा एष महानज आत्मा - बृ. 4-4-22 6 सविलासाज्ञाननिवृत्तिर्वाधः - विवरण 215 पु. ( अर्था नुवादः). 2 2 1 275 सलिल एको द्रष्टा - बृ. 4-3-32 2 287 स हि कर्ता — बृ. 4-4--13 ] 2 1 1 469 2 233 236 481 साधु चन्द्रमास- हयग्रीववधकाव्य ? 123 साध्याभावस्तु यस्तस्या- वाक्यपदीप ? 14 साध्याभावनिश्चयवति ? 1 2 220 1-197 2 219 सापेक्षानुवादे हि न प्रमितिः–नयविवेक सामानाधिकरण्येन --शा-द. 1-1-8 सामानाधिकरण्यमत्र पदया:--सं. शा सामानाधिकरण्यमत्र भवति – सं. शा 1-196 2 290 सितर्नालादिभेदेन – वि. पु. 2-16-22 408 सिंहान्विद्रावितान्- हरिवंश. 2-106-26 सुखं भगवो विजिज्ञासे–छा. सुखमस्यात्मनो रूपम् - भाग. 1 3 63 8-22 2 229 240 2 सुदूरुधावनश्रान्ता – खण्डन. 2 195 सुवर्ण हिरण्यं भार्यम् – तै. ब्रा. 1 सुषिरो वा ? सुषुप्तिकाले कै. उ. 50 सुषुप्ते बिज्ञानलेशस्य – पञ्चपा. 1-1-2

306 सूर्यो ज्योतिर्ज्योतिः – तै. ब्रा.

2 304 सूर्यो यथा -- कठ. 2-2-11 1-1-2 298 486 7-13-26? 1-97 श्लो 2-4-4