पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ गर्भावक्रान्त्यध्यायः ] ३स्यायुर्वेदः ।। ४२७ मृगस्वधपसंपन्नो मम्(चे)ष्टश्च वारणः । इपेकरुपयोगेन त्रयोऽन्यमनसो गजाः ॥ २८५ ॥ । तथा मन्दयुगश्चापि मृगवं मनसा गतः ॥ मृगमन्दश्च भद्रश्च मनसाऽपि गतः सद! ।। ८६ ।। सर्वभद्रस्तथा। चैव भवेद्भद्रमना गजः । एवं नृपश्च षट् द्वौ च नवन्पमनसो गजाः ॥ ८७ ॥ वक्ष्यन्ते द्वित्रिरूपाश्च तथा स्वमनसे नव ॥ द्विरुपसंकरे यश्च नाम पूर्वं निपात्यते ॥ ८८ ॥ तस्मिन्करोति तस्सवमिति सर्वेषु निश्चयः । भद्रमन्दोऽपि यस्तत्र स भद्रो मनसा भवेत् ॥ ८९ ॥ तथा भद्रमृगो यश्च सोऽपि भद्रमना गजः ॥ मन्दभद्रश्च मन्दवं चेतसाऽपि प्रभिद्यते ॥ १९० ॥ मृगता मृगभद्रस्य व्यतिक्रमणचेतसः । मृगमन्दो मृगवं च मनसा संप्रकशयेत् ॥ ९१ ॥ तैथा मन्दमृग यश्च मन्दवं मनसा गतः । ऋगतां पृगभद्रश्च संप्राप्तश्वेतसा गजः ॥ ९२ ॥ मृगमन्दो मृगंस्यैव मनसा संप्रकाश्यते । इति द्विध्रुपयोगेन षडेते परिकीर्तिताः ॥ ९३ ॥ त्रिरूपाश्च त्रयोऽन्ये तु स्वमनभिः समन्विताः । त्रिश्नपसंकरे चास्मिन्समर्नेस्वः स्थितिर्भवेत् ॥ ९४ ॥ । इयेष बुद्धिप्रसरश्चिन्ताविवेन पठ्यते । एवं नव नवैवोक्ताः पुरस्तात्परिसंख्यया ।। २९५ ॥ अष्टादशैव संकीर्णाः काश्यपेनोपपादिताः । मृगो भद्रश्च मन्दश्च मन्दं मृगमनास्तथा ।। ९६ ॥ मृगो मन्दमनाश्चान्ये व्यतिकीर्णश्च वारणः ॥ ९७ ॥ इति जैताः षडेवत्र जातितन्त्रोपदेशवित् ॥ निश्चित्य बुद्धो भगवान्गजानाभाह गौतमः ।। ९८ ॥ मृगो भद्रश्च मन्दश्च मन्दो मृगमनस्तथा । चतस्रो जातयस्वेवं राजपुत्रमते स्मृताः ॥ ९९ ॥ १ क. °तसा । मृ° । २ क . यथा । ३ क. गलैव । ५ क नस्त्वस्थि भिर्भ° । १ ख. जाती । ६ क. ‘देशिवत् ।