पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२१ पालकाप्यनुनिविरषितो [ ३ शरणस्थाने > चतुर्भिरेव लिस्तु बिङ्गितं जातितो गजम् ॥ तं संकरजः संकीर्ण पालवल्पेऽभिमन्यते ॥ ७३ ॥ स एवाभ्यवहारोऽस्य त्रिषु शुद्धेषु षः स्मृतः ॥ संकीर्णलक्षणापेक्षो विशेषस्तत्र कीर्यते ॥ ७४ ॥ (*द्वम्ललवणैः स्निग्धैः क्षिप्रमाप्यायते रसेः ॥ कटुतीक्ष्णकषायैस्तु रोगमार्थं प्रपद्यते ।। २७५॥ तस्मादेवं विभागज्ञो बलमाधाय योगवित् ।। ) सर्वपुषञ्जनसंकीर्णं भिषक्कर्म समादिशेत् ॥ ७६ ॥ वेदनार्त मसंमूढो विविधैः प्राजनाशैः यथाजाति प्रदेशस्तान्कर्ता कर्मसु संस्पृशेत् ॥ ७७ ॥ येन योऽभ्यधिकः पातु तस्मिल्लॅक्षणसंकरे । तन्मना इति तेनासौ चिलेन व्यपदिश्यते ॥ ७८ ॥ एवंवादिषु चैकेषु पूर्वाचार्येषु बुद्धिमान् । अष्टादशैव संकीर्ण जातीजनाति काइएएः ॥ ७९ ॥ एक द्विपास्तस्याने नवान्पमनसो द्विपाः ॥ द्वित्रिरूपाः सुमनसो नवैवेति विनिश्चयः ॥ २८० ॥

  • भद्रो मन्दमनास्तत्र भद्रो मृगमनाञ्च पः ।

मेंद्र। भद्रमना नागो मृग मन्दमनास्तथा ॥ ८१ ॥ इत्येकरूपयोगेन पडन्यमनसे गजा ॥ द्विरूपसमवाथेन वक्ष्यन्तेऽत्र त्रयः पुनः ॥ ८२ ॥ भद्रमन्दशरीरेण ज्ञेयो मृगमना गजः ॥ तथा भद्रमृगश्चापि *मन्दत्वमनसा रौजः ॥ ८३ ॥ चेतंसाऽभिप्रपत्रश्च मृगमन्दोऽपि भद्रताम् ॥ भद्रो मन्दमनास्तत्र भद्रो मन्दगतिस्तथा ॥ ८४ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ ॐ मन्दो भद्रमना नागो मन्दे

गूगर्भशास्तथा। मृगो भद्रमना नागो मृगो मन्दमनास्तथा’ इत्येव पाठो भवितुमर्हति वक्ष्यमाणषट्संख्यानुरोधात्। + ‘मन्दत्वम् ' इति पाठो भवेत् ॥ १ ख. लिङ्गिनं । २ ख. °ल्क्यो विम° । ३ ख. ०ीनीहि पार्थिव ॥ए° । °y५ क. °त्येष रू°१६ क. ° न्ते तत्र यः ॥ ७ क. गतः। ८ क. १ क. °