पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ६२२ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्र-

न यजमानभागमवद्यति यदि शंय्वन्ता ।

शंयुनाऽन्तो यस्याः सा शंय्वन्ता । शंयुवन्तेति पाठोऽपपाठ एव । न यजमानभा. गमषधति सर्वेषु सौमिकेविष्टिपशुबन्धेष्वित्यनेनेष निषेधसिद्धाविदं वचनं कृत्स्नायां यजमानभागनिषेधो नात्र प्रवर्तत इति बोधयितुम् । कृत्स्नायां यनमानभागसत्त्वमनेन गम्यते । ध्रुवाशेषस्याग्रे कार्यान्तरविधानारसंस्थाप्यपक्षेऽपि न समिष्टयजः । नच यज्ञ- विमोकः । संस्थाप्यपक्षेऽन्तिमप्रायश्चित्तामृत्यर्थग्रहणयोर्नाऽऽप्यायनम् । स्विष्टकृदभिधार- णद्वये त्याप्यायनं भवत्येव । दक्षिणादानवर्ने ब्राह्मणभोजनान्तमितरत्सर्वे भवति ।

अत्र राज्ञो निवपनमेके समामनन्ति ।

राज्ञो निवपनमुत्तरवेविदेश इत्यारभ्य प्रैषान्तं कर्म प्रागुक्तं तत्तत्र न कर्तव्यं कित्य- त्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः ।

ध्रुवाशेषाच्चतुर्गृहीतं पञ्चगृहीतं वा गृहीत्वेयं ते शुक्रतनूरिति दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वाऽऽज्येऽवदधाति ।

चतुरवत्तिनश्चतुर्ग्रहोतं पञ्चावत्तिनः पञ्चगृहीतमिति व्यवस्थितविकल्प इति केचित् । प्राकृत ध्रुवाप्यायनम् । निष्टक्यं शिखाबन्धनवद्दर्भेण हिरण्यं वलयाकृति बद्ध्वा जुला गृहीत आज्येऽवरधाति येन हिरण्यं बद्धं तं दर्म धृत्वा दर्मबद्धं तद्धिरण्य जुह्वां गृहीत आज्येऽवनतः सन्तिपतीत्यर्थः । निष्टक्र्यशब्दश्छन्दसि निष्टक्र्यदेवयेति सूत्रेण निपातनात्साधुः । गच्छेत्यन्तो मन्त्रः । प्रसूनरहिता दीर्घा दीः । कुशास्तु हृस्याः सप्रसूनाः । यत्परुषि दिनं तद्देवानामिति श्रुतेर्देवकार्येष्वेते दर्माः पर्वच्छिन्ना एव । यत्समूलं तत्पितॄणांमिति श्रुत्या पितृकार्येषु समूलत्वोत्केरीदेवकार्येषु अमूलस्वं दर्भेषूक्तं भवति । तृणं तु च्छिन्नामो दर्भ इति सार्वत्रिकम् । रजतसुवर्णयोहिरण्यस्वा. विशेषेऽपि तस्मात्सुवर्ण हिरण्यं भार्यमित्यादिना सुवर्णरूपहिरण्यस्पैव सर्वदा धार्य- त्योक्त्या पवित्रत्वोक्ते रजतस्य दुर्वर्णत्वेनामङ्गलवात् ।

अमङ्गलं तद्यत्नेन देवकार्ये विवर्जयेत् ।

इति स्मृतौ देवकार्य तनिषेधादश्रुजत्वेन निन्दितत्याच सर्वत्र देवकार्ये सुवर्णात्मक- हिरण्यस्यैव ग्रहणं नतु दुर्वर्णरजतात्मकस्य । तत्र हिरण्यस्य मानमैच्छिकम् । सस्मि- नवदधातीत्येतायतैव सिद्ध आज्यग्रहणं श्रुतौ घृतशब्द आज्यमात्रमाचष्टे नतु यदधि- यत तवृतमभवदितिश्रुतिसिद्धघनीभूतमेवाऽऽज्यमाचष्ट इति दर्शयितुम् । अतो पनी- भूतत्वस्यावधानसमये न नियमः ।

उपक्लृप्ता सोमक्रयणी समङ्गा बन्धुमती यथाऽग्नीषोमीयो बभ्रुररुणा रोहिणी वोपध्वस्ता प्रपीनाऽथ वा