पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वि०पटल: ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । पक्ष इतियोतनार्थम् । तेनान्वाधानप्रभृति कृत्स्नमपि कर्म भवति नतु शंषन्तत्वमात्र. निवृत्तिः । शंखिडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनूया नस्य प्रतिषेधोऽनर्थकः स्यात् , नित्यानुवादो वा कर्मणः स्यादश(शा)ब्दत्वादितिनैमिनिन्यायानुगुणत्वात्स्वशाखानुगु- णत्वाच पूर्वः पक्षो मुख्य उत्तरो दुर्वलः । स च न्यायो दशमाध्याये सप्तमे पादे वर्तिते । सूत्रार्थस्तु शॉविडान्तस्वविधानादेव तदुत्तरकर्मनिषेधः सिद्धस्तेनैव पत्नीसंथाना- नूयाननिषेधसिद्धौ पुनरूमयोनिषेधोऽनर्थको व्यर्थः स्यात् । अत उभयोनिषेधोऽङ्गान्त- राणामकर्तव्यताप्रतिषेधेन कर्तव्यताविधानार्थ इत्यवश्यं वक्तव्यम् । पत्नीसयानानेव न कुर्यात्, अन्यानि तु कुर्यादेव । अनूगाजानेव न कुर्यात्, अन्यानि तु कुर्यादेवेति । तेन पत्नीसंयाजान्यानप्रतिषेधेन कृत्स्न संस्थाविधानाच्छंविडान्तवचनेन तत्संस्थाविधाना- हुयोः संस्थयोर्विरोधाद्विकल्पो भवेदिति पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु नित्यानुवादो नित्यत्वाय शंखिडान्तविधेनित्यत्वाय । अयमेव विधिनित्यो न कृत्स्नसंस्था । तस्मा- प्रशस्तोऽयमेव विधिरिति प्राशस्त्यायानुवादो नित्यानुवादः । वाशब्दः पूर्वपक्षव्या- वर्तकः । नित्यानुवादो निषेधो नतु पत्नीसंथानानूयाजेतरकृत्स्नकर्मविधायक इति । कुतः, कर्मणः पत्नीसंपानानूचानातिरिक्त कर्मणोऽश(शा)ब्दत्वाच्छन्देन विधिना गम्यः शाब्दो न शाब्दोऽशाब्दस्तस्य मावस्तत्वं तस्मात् । कृत्स्नसंस्थापरतायां स्पष्टो विधिर्नास्ति येन विकल्पो वक्तव्यः । नित्यानुवादत्वेनोपपत्तेषिधिपर्यवसानकल्पनमयु. क्तम् । तथाच नैव कृत्स्नसंस्थेति संस्थाप्यपक्षे पत्नीसंयानानां विकल्पः । तथाचाss. पस्तम्बः-शंवन्ता सस्थाप्या वा पत्नीस्तु न संयाजयेत्ता उदयनीये संयाजयेत्समे वा कार्ये इति । समे उभे अपि पत्नीसयाजवत्यावित्यर्थः । ननु प्रकृतौ द्वौ शंयू पत्नी- संयानानां पुरस्तादेकः पश्चादन्यः । तत्रोत्तरेणैव शंयुना तदन्तताविधिः । एवं च शाखान्तरीयः , पत्नीसयाजनिषेधोऽप्यर्थवान् । अन्यथाऽनुवादमात्रत्वापत्तेः । अतः पत्नीसंयानबर्नमुत्तरशंम्वन्तं सर्व कार्यमिति पेन्न । प्रयोगोपरमस्यैव शंस्वन्तत्वे निमित्ते विधानात्पूर्वस्मिन्नपि शंयौ कृते निमित्तस्य संजातत्वेन तत्रैवोपरमस्य युक्त- स्वात् । पत्नीसंयाजप्रतिषेधस्तु नित्यानुवादत्वेनार्थवादमात्रमौचित्येन शय्वन्तरवस्तुत्यर्थ न विरुध्यते । तथाच दशमेऽध्याये षष्ठे पादे जैमिनिः- 'प्रतिषेधार्यवत्वाचोत्तरस्य परस्तात्प्रतिषेधः स्यात् , प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात्' इति । सूत्रार्थस्तु पत्नीसंयाजानूयानप्रतिषेधार्थवत्वादुत्तरस्य शंम्विडस्य परस्तावत्कर्तव्यं तस्य प्रतिषेधः स्यादिति । तथाचानुवादों न भवति निषेधे किंतु इतरकर्तव्यताबोधक एवेति । तथाच पूर्वाधिकरणसिद्धान्तोपरि आक्षेपकमिदमधिकरणमिति : पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु पूर्वस्य शंखिडस्य प्राप्रतिक्रमो वचनात्स्पष्ट वचनात्स्यात् । उपस्थितपरित्यागे सर. वचनाभावात्पूर्वत्रैवोपरम इति । -