पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. मान्वयः। का सत्यापाहविरचितं नीलसूत्र--- [अष्टमा

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमानामिति संप्रेष्यति ॥ २३।।

अत्र शस्त्र प्रतिगायति मैत्रावरुणशस्त्रार्थ, पूर्व तु होतृशस्त्रविषयः इति विषयभेदः । द्विदेवत्यर्तुग्रहेष्वादित्यग्रहमावित्रयोश्च नानुवषट्कारो वियत इत्यनेनेतरेषु गृहेषु वषट्- कारानुवषट्कारयोः प्रापितत्वेनापि वषट्कारानुवषट्कारौ ।।

हुत्वा देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्याऽsयुषे जुष्टमिति मैत्रावरुणचमसे ग्रहसंपातमवनयति ।

बहुतेतिवचनं सदसि मलहरणानन्तरं यदापस्तम्वेन : समातावनयनमुक्तं तब्दकच्छे- दार्थम् । संपातमवनयतीत्यनेन संपातशब्देन मन्त्रावरुणचसे स्वल्पाचनयनं मुच्यते ।।

बाह्यतः सद आलभ्य ।

सदसो बाह्यतो बहिः :स्थितः : सन्सदोभूमि स्पृष्ठः संपातमवनयतीति पूर्वे-

यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमिति ब्राह्मणव्याख्यातान्यत्रनयनानि तेषां याथाकामी।

यज्ञकर्मकौशलं यज्ञयशसं तेन यक्ष पशमा निमित्तनाऽऽत्मानं योनपिनुमिच्छति तदाऽन्तराऽऽहवनीयं च हविर्धानं च तिष्ठन्नक्नयेत् । यदि युजमान तथेच्छति सदाऽन्तरा सदोहविधाने । यति सदस्यास्तदा सदसि स्थित्वाऽवनयेदित्येतादृशान्यव- नयनानि ब्राह्मण उक्तानि तेषां मध्ये यथेच्छा तथा काम्यमनुष्यमित्यर्थः ।..

सर्वेषां प्रथमो मैत्रावरुणः सकृत्सकृद्भक्षयति द्विः स्वे चमसे तस्याध्वर्युर्द्विर्भक्षितस्य सकृद्भक्षयति तृतीयं मैत्रावरुणः ।

क्षेत्रावरुणस्य प्रतिक्षितृसद्भावात्तृतीशे भक्षः समाख्याभक्षस्तस्य पृथगेव भवति इतरेषां तु समाख्याभक्षमात्रं प्रशास्तुरत्रोपहनं तस्य वषट्कर्तृत्वात् । ..

ततः प्रतिप्रस्थातोत्तराभ्यामुक्थ्यविग्रहाभ्याꣳ स्तुतशस्त्रवद्भ्यां प्रचरत्येतेनैव कल्पेन ।

श्तेनैव कल्पनेत्यनेनैव स्तुतशस्त्रवत्वे सिद्ध स्तुत शस्त्रवयामितिवचनमस्मि छोऽपि शस्त्र प्रतिगार्थत्येतत्सूत्रज्ञापितधर्मप्राप्त्यर्थम् । स्तुतशस्त्राच्यामित्युभयवचन ज्ञाना वश्यकत्वार्थमेव' । अन्यत्स्पष्टम् । लत्र विशेषमाह-

इन्द्राय त्वेति द्वितीये; ग्रहणसादनौ संनमति पुनर्हविरसीति स्थालीं प्रत्यभिमृशति ।

गृह्यतेऽनेनेति ग्रहणः । उपयामगृहीतोऽसौन्द्राय वेति ग्रहो। मन्त्रः । साद्यतेऽ. १ . ज. झ. ज, तानि काम्यान्य । २ घ. च.स्मिन्छास्ने । ..