सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. - । " (म०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । त्रयोदशस्वन्यनरावित्यनेन सहशब्दस्यान्वयः । सहाणे परिप्लवयाऽध्वर्युकर्तृकं ग्रहणम् । उदचनेन प्रनिप्रस्थातृक के यद्यध्वर्युः प्रतिग्रहीता । परिप्लवाद्वयस्या- भावात् । इतरथा विपरीनम् । अन्यत्स्पष्टम् । तत्र पक्षत्रयपयोगास्त्वित्यम् - तत्रा- ऽऽग्रपक्षे मधुश्चेत्यध्वयूमधिनश्चेति प्रतिस्थाता शुक्रश्चेत्यध्वर्युः शुचिश्चेति प्रतिप्र. स्थाता नभश्चेत्यध्वर्युर्नभस्यश्चेति प्रतिप्रस्थाना । एतेषु षट्स अनुना प्रेष्यति, प्रेषः पात्रमुखविपर्यासः । तत इषश्चेत्ययुः, ऊनश्चेति प्रतिप्रस्थाता, सहश्चेत्यध्वर्युः, सहस्य- भेति प्रतिप्रस्थाता । एनेषु चतुर्पु तुभिः प्रेष्यति औषः । पात्रमुखविपर्याप्तः । ततस्तपो. त्यध्वर्युस्तपस्यश्चेति प्रतिप्रस्थाता । एतयोमतुना प्रे-येति प्रैषः । एतदनन्तरमत्र सहग्रहणं सहहोमश्च कुत्रापि नास्ति । भक्षकमस्तु होत्रासहाध्वर्युरेव न प्रतिप्रस्थाता पोत्रा सह प्रतिप्रस्थाता नेष्ट्रा सहाध्वर्युः, आग्नीधेण सह प्रनिप्रस्थ ता वाह्मणाच्छंसिना सहा- ध्वर्युः प्रशास्त्रा सह प्रतिप्रस्थाता । एतदनन्तरं पात्रमुखविपर्याप्तः । होत्रा, सहाध्वर्युः पात्रा सह प्रतिप्रस्थाता नेष्ट्रा सहावयुः, अच्छापाकेन मह पतिप्रस्थाता पोत्रा सहा- ध्वर्युः पृथगेव । ततो होत्रा सह हविर्धान एवं प्रतिप्रस्थाता पृषगव । अस्मिन्नेव पसे स्वयं वा निषद्य यजत इथेतत्पक्षस्वीकारश्वेतदाऽन्तिमे याज्ये होतुर्न भरतः । तत्त. युक्तो भक्षश्च नास्ति । अायोंहीतरेतद्यजेत्यस्य लोपः । अध्वर्युप्रतिप्रस्थातारौ हविर्धा- नयोर्मध्ये प्राङ्मुखावु ।विश्व ग्रहावन्यहस्ते दोभानाश्वलायनोक्तरीत्या याज्यामु- स्त्वाऽध्वर्युहत्तिष्ठत्ततः प्रतिप्रस्थाना तु तत्रैवोपविधो भवेत् । अवयव ग्रहहोमार्थ- मुत्तरंवेदि गत्वा ई वषट्को हुवा सदस्युपविशेत् । एन प्रतिषम्याताऽपि सदस्यु. पविशेत् । अत्रावयुप्रतिप्रस्थाचारवाने वषट्कारनिमित्तं परस्परं मक्षः परस्परो- पाहानेन । होमाभिषवोभयरूपनिमित्तप्रयुक्तो भक्षस्वध्वयोव न प्रतिप्रस्थातुः । सत्र पूर्वमध्वर्योरेव भक्षः । तस्यैव प्रहरहणक त्विात् । अध्वयं को होमाभिषवोभयरूप. निमित्तायुक्तो भक्षस्नु सदस्येव । तम्म द्धविधाने चर्मन्नधिनावभिरभिषुत्याऽऽहवनीये हुत्वा प्रत्यश्वः परेत्य सदसि भक्षयन्तीनि श्रुतेः । स्वयंपा निषद्य यनत इत्येतस्मिन्पक्षे यजमानस्य प्रयोगस्त्वित्थम् -होतरेतद्यने यस्य लोपः । यजमानः प्राङ्मुखो भूखा स्वासनोपविष्ट एव याज्यां व्यात् । हविर्धान एव वषट्कारान्ते प्रतिप्रस्थातारमेवोप. हूय वषट्कारप्रयुक्तं भक्षं कुर्यात् । ततः प्रतिप्रस्थाता होमाभिषोभयरूपनिमित्तक यजमानमुपहूय सदसि भक्षयति । स्वयं वा निषध यजत इत्येतस्मिन्पक्षे होतुर्वाधः । अथ द्वितीयपक्षः- :-तत्र यद्यन्तिमयोः सहहोमस्तस्य प्रयोगः- मधुश्चेत्यादि सहस्य- चैत्यन्तं पूर्ववत् । ततस्तपश्चेत्यध्वर्युहात्वा वषट्कृते हुत्वा हविर्धानमागत्य तत्रैवोप. I १. होत्रा।