सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७७. सपटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यत:कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तध्वमिति संप्रेष्यति।

प्रत्याश्रावणोत्तरमयमुदकस्पर्शः। एकवचनाकेनैव भैषो वक्तव्यः स चावणवातत्रा- ध्वर्युराश्नाव्य प्रत्याश्रावितेऽमुष्मै प्रेष्येति मैत्रावरुणं प्रेष्यतीतिपरिभाषासूत्रात् । ग्रहं चमसं वाऽऽदायाऽश्रावयति यथा दर्शपूर्णमासयोराग्नीधागारे दक्षिणामुखस्तिष्ठन्नाग्नीध्रः स्फ्यं धारयन्प्रत्याश्रावयति तय्याख्यातमितिसूत्रादाश्रावणपत्याश्रावणे सर्वत्र । हे प्रशास्त: प्रातः प्रातरेव प्रातःसावस्य प्रातःसंबन्धिनः शुक्रग्रहो मन्थिग्रहश्च येषां ते मधु क्षर. न्तीति मघुश्भुतः । एवंभूतानिन्दायेन्द्रार्थ सोमान्मस्थितानुन्नयनदेशाद्धविर्धानादुत्तरवेदि प्रतिप्राप्तान्याज्यया यागे विनियोक्तुं होतारं प्रेष्येत्यर्थः । एवं चोत्तरयेदि प्रापितेषु चमसेषु मैत्रावरुणः त्रैष ववेदिति सिद्धं भवति । अमु प्रेभ्येति मैत्रावरुण प्रेष्यतीति सूत्रान्मत्रावरुणं प्रत्येव प्रैषः । पश्चान्मत्रावरुणो होतारं याज्यां वक्तुं प्रेरयति । स होतारं चोदयतीति सूत्रात् । चोदनं प्रेरणम् । एवं सर्वत्र सामान्यतो ज्ञेयम् । मध्यतः कारिणो होतृब्रह्मोगातृयजमानसदस्यास्तेषां चमसाध्वर्यको वषट्कारानुवषट्कारयोर्नु- हुत मैत्रावरुणादय आग्नीधान्ता होत्रकशब्दवाच्यास्तेषां चमाध्वर्यवः प्रथमवषट्कार एव हुस्वा शुक्रो द्रोणकलशस्थः सोमस्तस्मादेकदेश खल्पं होत्रकचमसेप्वभि आमि. मुख्येनोनीयाऽऽनीयोपै मत्समीप अवतध्वमागच्छध्वमिति संप्रैषार्थः ।

वषट्कृते सर्वे युगपज्जुह्वति ।

सर्वेऽध्वर्युप्रतिप्रस्थातारी मध्याःकारिचपसाध्वयंवो होत्रकचमसाध्वर्यवश्व युगपत्स- हैव वषट्कृते होत्रा वषट्कृते सति जुह्वतीत्यर्थः ।

स प्रथमः संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः। स प्रथमो बृहस्पतिश्चिकित्वाꣳस्तस्मा इन्द्राय सुतमाजुहोमि स्वाहेत्यध्वर्युस्तस्मै मित्राय सुतमाजुहोमि स्वाहेति प्रतिप्रस्थाता ।

मित्रायेति शाखान्तरीयः पाठः । पारक्षुद्र एव वोभयोरपि । मन्थिहोमे यद्यपि मित्रसंबन्धोऽवगम्यते तथाऽपि तौ देवा अपनद्याऽऽत्मन इन्द्रायाजुहवरिति वाक्यशे. षाद्याज्याया इन्द्रलिङ्गत्वादिन्द्राय सोमान्प्रस्थितान्प्रेष्येति प्रैष इन्द्रदेवतार्थत्वावगमा. ख. 'प तत्स। 113