सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[७ सप्तमप्रश्ने- - ५७६ सत्याषाढविरचितं भौतसूत्र- पक्ष आकाक्षितत्वादत्रैव प्रसङ्गात्प्रयोगः प्रदर्यते । तत्र स्वधितिस्वरुमैत्रावरुणदण्ड. हृदयशूलयूपास्त एव स्फ्यादीनि च । उपादानलाघवात्प्लाशाखाकुम्भीप्समवत्तधान्यस्ता एव प्रक्षाल्य प्रयोक्तव्याः । पशुरशनाया वपाश्रपण्योश्च मेदोऽर्थसिद्धः । षड्ढोतृपश्विष्टी म स्तस्तन्त्रान्तःपातित्वात् । न यूपच्छेदनं न वेदिकरणं नोत्तरवेदिचात्वालकरणम् । नाग्निप्रणयनान्वाधाने नेमावहिराहरणं न वेदकरणं न परिस्तरणं न पाणिप्रक्षालनम् । उलपराजीस्तरणे विकल्पः । न ब्रह्मयजमानयोः सदने । समवत्तधानी पशुरशना वपा. अपण्यौ कुम्भी प्लाशाखा इत्येतेषामेवाऽऽसादनम् । न ब्रह्मवरणं नोपवेशनम् । पवि. त्रकरणादिपात्रसंमर्शनकाले संविशन्तामिति समवत्तधानीपशुरशनादीनि पात्राण्यासा- दितान्येवाभिमृशति । दक्षाय वानस्पत्याऽसीत्यादिपशुबन्धोक्तप्रयोगक्रमेण पात्रप्रोक्ष- भान्तम् । उत्तर परिग्रहादि स्वर्ववगृहनान्तं लुप्यते । ततः प्रायश्चित्तहोमः पशूपाकरण- मुपाकरणाङ्ग(ङ्गा) पञ्चाऽऽहुतयश्च भवन्ति । बहुरूपोऽयं पशुः । न मन्थनम् । रशनादा- नादिअधस्तामोक्षणान्तं भवति । सामिधेन्यादि च्यावारान्तं निवर्तते । पृषदाज्यासत्त्वे पूर्ववदुत्पादनीयमत्र होत्रा प्रधानदेवतावाहनमात्रं तत्रैव तिष्ठता कर्तव्यम् । नान्येषामू- मावाहनादुत्पन्नानमित्याश्वलायनोक्तावाहननिषेधस्तु नियताइदेवतावाहननिषेधपरी नाऽऽगन्तुकान्त पातिदेवतावाहननिषेधपर इति ज्ञेयम् । वनस्पतस्त्वावाहितत्वान्नाऽऽवा. हनम् । न धुवासमञ्जनादि न प्रयाजाः । आज्यस्थाल्याः सुवेणाऽऽज्यं जुह्वां गृहीत्वा तेन स्वरुखधिती अक्त्वा ताभ्यां पशुसमञ्जनं कृत्वा शमितरेषा तेऽपिरित्यक्तां धारा- मादिशश्चमित्रे स्वधिति प्रदाय यथास्थानं स्वरुमवगृह्येत्यादि वैपाया आसन्नाभिमन्त्रणा. न्तम् । पृषदाज्यस्य मध्य उत्पादने तदवेक्षणमुभयोः । नोत्तमः प्रयाजः ! सारस्वतप्रा- जापत्यपशुवपानामनभिषारितानामेव सव्या वा एनहि वपा यानभिघृता इति श्रुतेः अनभिघारिताभिषाभिः प्रचरन्तीति वाजपेयसूत्राच्च यथा याग उपयोगस्तन्यायेनात्राप्या नभिघारिताया एव याग उपयोग इति द्रष्टव्यम् । नाऽऽज्यभागौ । यजमानेन व्याख्याते पञ्चहोतार वपायागो निरूढवत् । सूर्याय च्छागस्य वपाया मेदसोऽनुव्हीति पुरोनुवाक्याप्रेषे विशेषः । आग्नेयपशुप्रकृतिकावे याज्याप्रैषो न । अग्नीषोमीयप्रकृतिकत्वे सूर्याय च्छागस्य वपाया भेदसः प्रेष्येति याज्याप्रेषोऽस्त्येव । सूर्यस्याहं देवयज्ययेन्द्रियावी भूयासमित्यनुम- श्रणम् । जेमानमिति महेन्द्रयाजिनः । चात्वाले मार्नन वरदानं च, दक्षिणा नेत्युक्तमेव प्राक् । पशुपुरोडाशपात्रासादनादि आप्तादनान्तम् । आग्नेयविकारपक्षे यज्ञोऽसि अयं यज्ञः पञ्चहोता । अग्नीषोमीयविकारपक्षे प्रजापतिरसि अयं यज्ञः, विहव्यं चतुर्होता । ततो जुह्वामुपस्तीत्यादि कपालविमोचनान्तम् । सूर्याय पुराडोशस्येति पे विशेषः । भैषनिर्णयः प्राग्वत् । ततो जुही पञ्चगृहीतं गृहीत्वा पृषदाज्यनुवं चाऽऽदाय शृत । १ख.बसाया।