सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र-

नम इन्द्राय मखघ्न इन्द्रियं मे वीर्यं मा निर्वधीरिति होत्रीयम् ।

होत्रीयशब्दोऽत्र तत्स्थलक्षणयाऽग्निपर एव | आग्नीघप्तांनिध्यात् । स्थानोप- स्थानापेक्षयाऽन्युपस्थानस्यैव युक्तत्वात् । तथा च होत्रीयाग्नरेतावत्पर्यन्तं धारण सिद्धं भवति । एवं मान लीयाग्नेरपि द्रष्टव्यम् । धिण्ण्यपर एत वा । तयोरप्युपस्थान. दर्शनात् । अस्मिन्कपे न धारणम् ।

नमो यमाय मखघ्ने नमस्कृत्या मा पाहीति मार्जालीयम् ।

गतम् ।

दृढे स्थः शिथिरे इत्यधिषवणफलके ।

उपतिष्ठत इत्येव । अरहसंस्पातमिति मन्त्रान्तः ।

द्यावापृथिवी समीक्षत इत्येकेषाम् ।

स्पष्टम् ।

सूर्यो मा देवो दिव्यादꣳहसस्पात्विति सूर्यं वायुरन्तरिक्षादिति वायुमग्निः पृथिव्या इत्यग्निं यमः पितृभ्य इति यमं सरस्वती मनुष्येभ्य इति सरस्वतीं पातु पात्विति सर्वत्रानुषजति ।

सरस्वतीमित्यनन्तरमुपतिष्ठत इत्येव । सर्वत्र वायुरन्तरिक्षादित्यादिषु मन्त्रेष्वित्यर्थः । घोप्साऽर्थाध्याहारनिरासार्था । अहस इत्येतस्य शब्दस्यानुवृत्तिं वारयितुमनुषङ्गव चनम् । यमः पितृभ्य इत्यत्र नोदकस्पर्शः । पितॄणामप्रधानत्वात् । अत एव न प्राचीनावीतमपि । पाविति क्रियापदमनुषजति अनुषक्तं भवतीत्यर्थः ।

देवी द्वाराविति द्वार्यौ नमः सदस इति सदो नमः सदसस्पतय इति सदसस्पतिं नमः सखीनां पुरोगाणां चक्षुष इत्यृत्विजो नमो दिव इति दिवं नमः पृथिव्या इति पृथिवीम् ।

द्वार्यों सदसो द्वारस्थूणे । मा मा संताप्तमिति मन्त्रान्तः । सदसस्पतिशब्देन ब्रह्मोच्यते । तथा चाऽऽपस्तम्बः स्पष्टमेव पठितवान् - -नमः सदसस्पतय इति ब्रह्मा- णमिति । ऋत्विनः स्वस्वव्यतिरिक्ताः पञ्चदश । सदस्यपक्षे पोडश ।

अहे दैधिषव्येति यत्र निषत्स्यन्भवति ततस्तृणं लोष्टं वा निरस्याप उपस्पृश्योन्निवत उदुद्वतश्च गेषमित्युपविशति ।

यत्र यस्मिनस्पले निषत्स्यन्नुपवेशनं करिष्यम्भवति ततस्तस्मात्प्रदेशात्तृणं यरिक- चिल्लोष्ट क्षुद्रमृत्पिण्डस्तं वाऽहे दैधिषव्येति निरस्य । परिभाषयोत्तरतः । अशछोप.