पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ५५०पटक] गोपीनाथमट्टकृतज्योत्याध्याख्यासमेतम् । ८५९ प्रयस्त्रिंशत् । ते चैकादश प्रयाजा एकादशानुयाना एकादशोपयानाः प्रभापतित्र वषट्कारश्चेति । प्रकृतमहादीनामप्यत्र देवता विवक्षिताः । यज्ञशब्देन यज्ञसाधनानि इविराज्यादीनि । होत्रका मैत्रावरुणादयः। द्राणकलशसांनिध्यात्सर्वाग्यपि कर्मोपयुक्त- पदार्थानामेवोपस्थानान्येतानि । माशब्दनिवृत्यर्थः तत्र तत्रोपेत्यस्य पाठः । अधिकृतेन मुद्धिस्थेनापि तेनाऽऽकाङ्क्षानिवृत्तेपदेवा उपयज्ञ इति लिलाच । न चार्य- समाधिन रुपसर्गस्य संमति । उपसृष्टस्यैवाव्याल्यातस्य धातोरविशेषसमर्पकत्वादिति मावः । एतेन यदायन्तयोः श्रुतत्वान्माशब्दमप्यनुषजन्ति केचित्तन्निरस्तम् ।

ह्वयताꣳ ह्वयेताꣳ ह्वयन्तामिति यथारूपꣳ सर्वत्रानुषजति ।

हुयतेः संनिहितस्यापि वचनस्य वैरूप्यात्वचिकचिदयोग्यान्वयः स्यादतः काम- नुषका सेत्स्यतीति शङ्का न कार्या सामर्याद्विपरिणतान्वयस्यैवाङ्गीकारादिति भावः। उक्तश्च विपरिणतान्वयः शानिरर्थाद्विभक्तिविपरिणाम इत्यनया परिभाषया । सर्वत्र सर्वेषु मन्त्रेषु यथारूपं देवतागतेकत्वाद्यनुरूपं क्रियापदमनुषजति अनुषक्तं भवतीत्यर्थः। भास्तावकलशसामाग्नियज्ञानामेकवचनप्रतिपाद्यवाहयतामिति । द्यावापृथिव्योविचः नप्रतिपाद्यत्वाद्येतामिति । देवानां बहुवचनप्रतिपाद्यत्वाद्यन्तामिति । यद्यपि उपस्थेयकमानुसारेण हयेतां इगतां यन्तामिति पठितुं शक्यं तथाऽपि वचनक्रमानु- सारेणापि पाठे बाधकामावात्तथोक्तिः । अन्तिममन्त्र उपहव इत्येतस्य शब्दस्याधि- कत्वातदनुरोधेन इयतेः पुनः पाठः ।

नमोऽग्नये मखघ्ने मखस्य मा यशोऽर्यादित्याहवनीयमुपतिष्ठते ।

बामणानुकरणार्थमुपतिष्ठतं इत्यस्यानोपस्थानमर्थो न भवति किं तु नमस्कार ख नमःपदघटितत्वान्मन्त्रस्य । तथा च नमःपदस्य मन्त्रादावेव सत्तात्तदारभ्यैव नमस्कारार्थ नतिमुद्राकरणं तच्च मन्त्रसमाप्त्यन्तम् । तथा च नमस्कारस्य बाह्यचेष्टा. स्वेन मन्त्रान्ते क्रियां वारयितुमेव वेतस्य वक्ष्यमाणमन्वयोश्च कृत्स्नः पाठः । अनेन तेम्य एवं नमस्कृत्य सः प्रसप्त्यात्मनोऽनाल् इति श्रुत्यर्थः सिद्धो भवति । चतुर्थो मन्त्रस्तु सौत्र एव । पुनरुपतिष्ठत इति वचनादेवं ज्ञायते स्फ्यप्रभृतिहोत्रकान्तानामुप- स्थानमेकं कर्मेतिद्योतनार्थम् । तेन हविर्धानपूर्वद्वारस्थितैरेवोपस्थानं कार्य न तु तत्तत्स- मीपं गत्वोपस्थानमिति सिध्यति ।

नमो रुद्राय मखघ्ने नमस्कृत्वा मा पाहीत्याग्नीध्रम् ।

आमोधममिमाननीयसानिध्यात् । उदकस्पर्शः । उपतिष्ठत इत्येव शेषः । पूर्ववद- त्रापि व्याख्यान दृष्टव्यम् । . 11. 'पि वेधा व्या ।