पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ . - सस्याषादविरचितं श्रौतसूत्रं- [(म०प्र- पदि यजमानः कामयीत सदाऽध्वर्युरिदमहममुमामुण्यायणममुध्याः पुत्रममुष्या विश उखिदामीति मन्त्रेण ध्रुवमुखिय तस्मात्स्थानादपनीयेदमहममुमामुष्यायणममुण्याः पुत्रमयुष्या विशि सादयामीति मन्त्रेण तं भुवं पुनस्तत्रैव सादयेत् । य एव शत्रुमे मामानिरू(रु)झ पर्यस्य यः सुहृवहिामात ग्रामे शत्रोः स्थानेऽनेन विधिना करोति । उत्खेदनमूर्ध्वग्रहणम् । उत्रवेदनार्थे मन्त्रेऽमुमित्यस्य स्थाने शो मग्रह- गम् । आमुच्यायण इति तस्य गोत्रप्रयुक्तं नाम | आमुष्यायण इति पितुर्नामधेयेने. म्युक्तमेव प्राक् । अमुष्य पुत्रमित्यत्रत्यामुण्यशमेन तस्य पितुर्नाम्रो प्रहणम् । अमु- च्या विश इत्यत्रामुष्यशब्देन ग्रामनाम्नो ग्रहणम् । विशब्दो मामवाची । सूत्र इवानीमिदमहममुण्याऽऽमुष्यायणममुष्याः पुत्रममुण्या विश. उरिखदामीति प.ठो दृश्यते सोऽपपाठ एवेति भाति । कथमिति चेत् । उच्यते- अमुष्येति षष्ठयन्तस्या- वयासमवाच्छनोम्नेिोऽसंग्रहापितुर्नामग्रहणं विना केवलमातृनामग्रहणस्यासमञ्जप्त- स्वाति दृष्टव्यम् । तत्र विश इत्यन्तस्याऽऽपस्तम्बपाठानुसारेणैव पाठी युक्त इदमह- मम्मामुण्यायणममुष्य पुत्रममुण्या विश इति । तथा चैतादृशो मन्त्रो भवति-इदमहं विष्णुगुप्तं वेन्यं चित्रमस्य पुत्रं काश्या विश उत्खिदामीति । आपस्तम्बपाठस्तूदू. हामीति । अत्र विरोधाभावान्नाऽऽदर्तव्य उदूहामीति पाठः । अथवेदमहममुण्येत्य- स्मिन्मन्त्रे षष्ठी द्वितीयार्थे द्रष्टव्या । इदमहमममामुष्यायणममुष्याः पुत्रमंमुष्यां विशि सादयामीत्ययमपि पाठः पूर्वमन्त्रयदपपाठ एव पूर्वोक्तहेतुभिः । अत्रापि पाठ आप- स्तम्बपाठानुसारेणैव कृत्स्नस्पैव मन्त्रस्य मेदाचावात् । तथा चैवं मन्त्रो भवति-द. मह मित्रगुप्तं सैन्यं शूरसेनस्य · पुत्रं काश्यां विशि सादयामीति । इदंशब्देन पात्रं निर्दिश्यते । भमुमामुष्पायणममुष्याः पुत्रममुष्पा विश उस्तिदन्तु र पात्रमहमतिल- i धामीति मन्त्राः संपन्नो भवति । उत्तरमन्त्रस्य तु अममामुष्यायणममुष्य पुत्रममुष्या विशि सादयितुमिदं पात्रमहं सादयामीति । अत्रापि षष्ठी द्वितीया का व्या। पुनशब्दः प्रथमसादनदेश एवेदं साइनमिति प्रदर्शयितुं न नित्यासादनस्यैतत्पूर्वत्र सद्भावं सूचयितुमुत्तेदनविधिवलादेव तस्य सिद्धेः । य एव ग्राम इत्यादिना फलं प्रक- श्यते । अत्राऽऽपस्तम्बेन विशेष उक्त:- -यद्येवं कुर्यादायुः प्रधान विचालयेत्तृणमो- तेन मन्त्रेणोपर्युपर्यतिहरेदिति । एतेनेदमहमित्येतेन । उपर्युपरि भूवस्थाल्या बुध्नमार म्याऽऽविलं तृणमवगमयेदित्यर्थः ।

ध्रुवꣳ सादयित्वा राजानमतिपावयति यावन्तं प्रातःसवनायाऽऽप्तं मन्यते ।

ननु धुवर सादयित्वेति वचनं व्यर्थम् । नैमित्तिककर्माधिकारनिवृत्त्यर्थमिति चेत्का- मनावानेव फलसिद्धौ तदन्तमेव नैमित्तिकभित्येतादृशार्थप्रदर्शनस्यैव पुनःफलप्रदर्शन- प्रयोजनत्वेनावश्यं वक्तव्यतया तेनैव तसिद्धरिति चेत्सत्यम् । न्यापत्तौ माध्यंदिने -