सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटला], मोपीनाथद्वकृतज्योत्सायाख्यासमेतम् । तयन्त्रितराश्व ग्रहानितिवचनादेवं ज्ञायते प्रवाते देशे प्रायेण सक्तुध्वंसनं स्यादेव तच सोमस्यान्येषां हविषां च परस्परं संसनेने दोषावहं स्यादिति । तेनान्यानि: हषि स्पृष्ट्वा प्रक्षालितपाणिभिरेव राजा स्प्रष्टव्यः । राजानं स्पृष्ट्वाऽन्यानि हुषि... स्था च वाधूलादिसूत्रे नास्पृष्टोदकाः सोमेनेतराणि हवींष्यालमेरान्निति । कात्यायनसूत्रे प-आज्यमालभ्योपस्पृशे दधः सोममालप्त्यमानस्तथेति । छन्दोगसूत्रे च - न राचा- ममालम्यानुपस्पृश्याप आज्यमालभैरस्तथाऽऽज्य५. रानान र सर्वत्रेति । आश्वलायने- नापि तत्र तत्र राजसंस्पर्शनोपस्थितेः प्राक्स्पृष्ठोदकमिति उदकपर्णी विहितः । एत- वन्तानामुपाशुस्वरः ।

ये देवा दिव्येकादश स्थेति स्थाल्याग्रयणमाग्रयणोऽसीति वा पुरस्तादुपयामेन यजुषा ।

स्थालीग्रहणं तां विश्वे देवा भाअयणस्थाल्यो महन्नित्यावर्थवादबोधितोग्दहिभाव: नाऽऽअयणायणकाले कर्तव्येति स्कोरणाय । स्थाल्या गृह्णाति । वायव्येन जुहोति । तस्मा- दन्येन पात्रेण पशून्दुहन्ति । अन्थेन प्रतिगृह्णन्ति । अयो व्यावृतमेव तयजमानो गच्छतीतिश्रुतिचोदितस्थालीकरणकमहानुकरमाय च। ये देवा दिव्यंकादश स्थ पृषि- व्यामध्येकादश स्थाप्मुषदो महिनैकादश स्थ ते देवा यज्ञपिमं जुषध्वमुपयामगृही, तोऽसीति प्रथमे पक्षे मन्त्रः । उपयामगृहीतोऽस्याग्रयणोऽसि स्वाययणो जिन्व यज्ञ निन्ध यज्ञपतिमभि सवना पाहि विष्णुस्त्वां पातु विशं त्वं पाहीन्द्रियणेति द्वितीये पक्षे मन्त्रः । एतेनोपरिष्टादुपयामस्यैवाऽऽप्रयणोऽसीत्ययं शेष इति शङ्का निरस्ता । आन- यणोऽसीति पुरस्तादुपयामेन यजुषा अत्यन्वयः । पुरस्तादुपयामेनेति विशेषणात्पूर्वमन्त्र स्यादुपरिष्टादुपयामत्वं सूचितम् । स्पष्टमाहाऽऽपस्तम्बः-ये देवा दिवीत्युपरिष्टादुपया. मया पुरस्तादृपयामेन वा यजुषेति । पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा चेत्यनेनैव सिद्धेऽत्र पुरस्तादुपयामेनेति वचनमे कस्यैवोपयामस्य मध्यपातिन उभया- न्वयित्वादुमयमन्त्रस्यापि सोपयामत्वमिति, तेनोपयामद्वयपाठामावकिस्य सोपयामवं कस्योपयामरहितत्वं तथा च यस्योपयागरहितत्वं तस्योपयामेनैव ग्रहणं स्यान्नतु भाग्यजुरंन्यतरान्त इति तद्यावर्तयितुम् । तेनोभयपक्षेऽपि तत्तन्मत्रान्त एवं ग्रहणं न कत्रोपयामेनैकत्र मन्त्रान्त इति सिद्धं भवति ।

द्वाभ्यां धाराभ्यां गृह्णाति।

सामान्यप्रतिज्ञेयं द्वयोधारयोः साहित्यार्था ।

य आग्रयणस्थाल्याꣳ सोमस्तस्यैकदेशमन्यस्मिन्पात्रे निषिच्य द्वितीयां धारां करोति ।

सूत्रपुस्तकेषु नि:पिच्येति पाठः ।