सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रं- [८ अष्टमप्रमें- तीति । भनिरुक्तया लिङ्गरहितयेत्यर्थः । दृष्टश्चाथमर्थः श्रुती सौत्रामण्यां कृविवङ्गे- त्यनिरुक्तया प्राजापत्यया गृहातीति । व्याननं परमापस्तम्बीयानामेव नास्माकं ग्रहण एव सूत्रकृता तदभिधानात् । अनवानं होमाशक्तौ पूर्वोक्तमेवामिव्याननायेव प्रायश्चि. तम् । तथा चाऽऽपस्तम्बः-यदि न शकुयाद्गृहीतुं होतुं वा वरे दुत्ते गृह्णीयाज्जुहु- चावति । अत्रैतव्याख्यातृभिरभिव्याननादिभिः पूर्वोक्तः समुच्चय एवोक्तः । चक्रमिवा- मवदिति मन्त्रान्तः ।

अद्भिः प्रतिप्रस्थाताऽध्वर्युं प्रत्युक्षति ।

अद्भिरिति वचनं संस्कारनिवृत्त्यर्थम् । अध्वर्युग्रहणं यजमानब्रह्मपत्नीच्यावृत्त्यर्थम् । माभिमुख्येनोक्षणं प्रत्युक्षणम् । इदं नित्यमेव । नैमित्तिकत्वबोधकपदाभावात् । शेषक- रणपक्षे पूर्ववद्भक्षः।

अदाभ्येन प्रचरति ।

अदाभ्यसंज्ञकेन कर्मणा प्रचरति अदाभ्यसंज्ञक कर्मानुतिष्ठतीति यावत् । भवाम्यनिर्वचनं श्रुतौ-यद्वै देवा असुरानदाम्येनादनुवन्तददाम्यस्यादाभ्यत्वमिति । सामान्यप्रतिज्ञेयम् । इयं प्रतिज्ञा सूत्रान्तरोक्तपाक्षिकत्वव्यावृत्त्या । अथ विशेषविधिमाह-

वसवस्त्वा प्रवृहन्त्वित्येतैरुपनद्धस्य राज्ञस्त्रीनꣳशूनसꣳस्पृष्टान्प्रवृह्यान्यस्मिन्पात्रे दध्नो निग्राभ्याणां वा निःषिच्य मान्दासु ते शुक्र शुक्रमाधूनोमीति तस्मिन्नेतैरेतानꣳशूꣳस्त्रिः प्रदक्षिणमनुपरिप्लावयति ।

एतैरितिवचनमेकमन्नत्यनिरासार्थम् । उशिक्वं देव सोमेति येऽदाम्या अशवस्तेषा- मेकैकमनुसवनमपिमृतीतिवक्ष्यमाणसूत्रादेव त्रित्वे सिद्ध त्रीनितिवचनमेकैकमंशुमपि- सुनतीत्यस्य पृथक्पृथगपिसर्जन मन्त्रावृत्त्या प्रतिसवनमित्येताहशस्यार्थस्यापि संभवेन यादिसंख्याया अपि संभवात्तद्वारणार्थम् । त्रीणि, ईनि येषां ते त्रियस्तांस्त्रीन् । त्रिश- ब्देनात्र पर्वत्रयं विवक्षितम् । इट किट कटी गतावित्यत्र दी.कारधातोः प्रश्लेष इति पक्षमाश्रित्य तादृशधातोः संपदादित्वाविप् । त्रिशब्देकारदीकारात्मकधातोरकः सवणे दीर्घ इति सवर्णदोषः । हस्वस्य पिति कृति तुगिति तुगागमस्तु न भवति ह्रस्वे. कारामावात् । त्रीश्च त्रीश्च त्रीश्च त्रियस्तांत्रीन् । ये गत्यर्थास्ते प्राप्त्यर्थी इति शास्त्रेण श्रीणि पर्वाणि येषां प्राप्तानीत्यर्थो भवति । तथा च त्रिपाशूनां ग्रहणार्थ वचनमितीदं पा प्रयोजनं द्रष्टव्यम् । अस्ति च सूत्रान्तरमुपष्टम्भकमस्मिन्नर्थे-मान्दासु त इति तस्मिस्निपर्वणोऽशंत्रिः प्रदक्षिणमनुपरिप्लावयतीति । अंशवः काण्डानि । असंस्पर्शी- १क.ग. निषिच्य।