सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १प्र०पटलः] गोपीनाथभट्टकृतज्योत्पाव्याख्यासमेतम् । ७९३ पुनर्नन्त्रेणाऽऽहुतेरपप्लावनमिति सिद्धं भवति । मैत्रावरुणचमसेनोन्नयति उद्धरतीत्यर्थः । अत एवावयवषष्ठ्या उपादानम् । तेन मैत्रावरुणचमसेन यावतीनामपामुन्नयनं भवति तावतीभन्नेया इति सिध्यति । नच मैत्रावरुणचमसेनान्यस्मिन्पाने सर्वासामघृतलि. तानामपामुद्धरणं षष्ठी तु द्वितीया भविष्यतीति वाच्यम् । एकधनापन्नेजनीग्रहणाऽम उपयोगस्य सत्वात् । सर्नग्रहणासंभवेन षष्ठया द्वितीयार्थकत्वकल्पनाया अत्यन्तविरु- द्धत्वात्प्रकृतानुपयोगाश्च । एतावानेव मन्त्रः ।

एतेनैव मन्त्रेणैकधनासु ।

गृह्णातीत्येव शेषः । समुद्रस्थेत्येतेनैव मन्त्रेणैकधनासु एकधनार्थामु स्थालीषु गृह्णातीत्यर्थः । सप्तमोनिर्देशादन्येन पात्रेण ग्रहणं गम्यते । एवकारः सोमस्य स्खा मजवतो रसं गृह्णामीत्यापस्तम्वोक्तस्येन्दाय वो जुष्टान्गृह्णामीतिबौधायनोक्तस्य सूत्रा- न्तरोक्तानां मन्त्राणां च निरासाय । तेन तदुक्तो विधिस्तु अस्माकमप्यभिमत एवेति दर्शितं भवति । तेन स्थालीभिरपि ग्रहणं पक्षे सिद्धं भवति ।

वसुभ्यो रुद्रेभ्य आदित्येभ्य इति पत्नी पन्नेजनीर्गृह्णाति ।

अध्वर्युन्यावृत्त्यर्थ पत्नीमहणम् । पादौ निन्येते प्रक्षाल्येते यामिस्ताः पन्नेनन्यस्ता वसुभ्य इति मन्त्रेण पाशेजनीस्थाल्या गृह्णातीत्यर्थः । पन्नेननं च पत्नीसंस्कारः । तेन सर्वाभिरपि पत्नीभिः स्वस्वस्थाल्या ग्रहणं कर्तव्यम् । प्रत्यतिष्ठन्तीत्यापस्तम्मः । यज्ञाय यः पनेननीगृहामीत्येव मन्त्रान्तः । तथैव पेठतुर्भोधायनभारद्वाजी ।

ये स्थालीराहरन्ति त आनयन्ति ।

यो यो यां यां स्थाळीमाहरति स स तां तामानयति न वैपरीत्येन नचान्यो यः कश्चनेति । मैत्रावरुणचमसस्याऽऽनयनं तदीयचमसाध्वर्यत्वात्तत्कर्तृकमित्यर्थत एष सिद्धम् । ये स्थालोराहरन्ति त भानयन्तीति स्थालीविषय एव निपमान होतृचमसव- सतीवर्याहरणवदुन्नेतकर्तृकत्वस्याऽऽनयने नियमः । तेन वसतीवर्यानयनं परिकर्मिक- तकं होतृचमसानयनं तदीयचमसाध्वर्युकर्तृकमिति सिद्धं भवति ।

तेनैव मन्त्रेण नेष्टा पत्नीमुदानयति ।

तेनैवेत्येवकारेणेादेहीति पाक्षिकमापस्तम्बोक्तं पाठान्तरं न्यावयते । अथवा तेनेत्यनेन मार्गः परामृश्यते । तेन येन मार्गेणाऽऽनीता तेनैव मार्गेणेत्यर्थो भवति । अनेनाऽऽगमनमार्गाधीन एवं प्रत्यागमनमा! न तु ऐच्छिकत्वमिति प्रदय ते । मन्त्रे- त्यत्राऽऽगमने दृष्टस्यैव मन्त्रस्य ग्रहणम् । मन्त्रेणेति वचनं तमत्वव्यावृत्यर्थे पन्नेननीग्रार्थानयनविषयकप्रैषवत्प्रत्यागमनविषयकप्रैषाभावेन नेष्टुरप्राप्तौ सत्यामा