सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १५० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७८१ स्याशङ्कायां तदर्थमर्थ उच्यते-शतशब्दोऽनन्तवाची । शतमनन्तं भवतीति निरुक्तात् । शतं पदानि अनन्तार्थवाचकानि पदानि यस्याः सा शतपदी तो शतपदीम् । एतादृशी वाचं मुत्यार्थ युञ्जे योजयामि । सहस्रशब्दोऽप्यनन्तवाची । सहस्राणामनन्तानां विकृतीनां वर्तनिरूपो मार्गो येभ्यो यतोऽतस्तेष्वग्निष्टोमादिषु प्रकृतिभूतेषु सहस्रवर्तनी. खेवाहं गाये तेनैव विकृतिष्वपि तदुपकारसिद्धिरिति तात्पर्यार्थः । सहस्रवर्तनीति मुपा मुलुगिति सूत्रेण सप्तम्या लुकि सति भवति । येषु गायत्रं त्रैष्टुभं जगत् । उपलक्षणमे. सदन्येषामपि च्छन्दसाम् । तेनान्यान्यपि च्छन्दांसि अत्र गृह्यन्त । विश्वा विश्वानि विकृत्यात्मकानि रूपाणि संभृता संभृतानि देवा इन्द्रादयो येषु खस्खभागग्रहणायमोकासि गृहाणि चक्रिरे कृतवन्त इति मन्त्रार्थः । अथवापाकरणशब्द आरम्भार्थक एव । प्रतिगरणं वाचनिकम् । प्रातरनुवाकं जाग्रदुपासीताध्वर्युः स्वप्पावति कात्यायनेन पक्षे खापोऽप्युक्तः । अयं च भापत्ताया असंभवे द्रष्टव्यः ।

द्वेष्यस्य प्रोषितायाम् ।

द्वेष्यस्य शत्रोः सप्तम्पर्थे षष्ठी । सा च निमित्तार्थिका । द्वेष्ये सति तन्निमित्तं तस्पराभवनिमित्तमिति यावत् । प्रोषितायां प्रकर्षेणोषितायां समाप्तायां रात्री प्रातरनु- वाकमुपाकरोतीत्यर्थः । उप पुष प्लुन दाह इति धातुसूत्रे दाहशब्देन नाशो लक्ष्यते । तेन नष्टायां समाप्तायामित्ययमों लम्पते ।

देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः सवनीयान्निर्वपेति संप्रेष्यति ।

प्रातन्तिीति प्रातयाँवाणो देवविशेषा अग्न्युषोश्विरूपाः । तदागमनार्थ प्रातरनुवा कमनुव्हीत्यर्थः । हाताऽत्र प्रेण्यः । बौधायनेन प्रातविम्यो देवेम्यो हातरनुहोति प्रेष्यनिर्देशः स्पष्टमेव कृतः । सबनीयान्सबने सौत्य ऽहनि भवाः सवनीयास्तान्पुरोडा- शान्निति धानादिष्वपि पुरोडाशशब्देन व्यवहाराऽत्रेत्यत्र प्रमाणं सवनीयपुरोडाश. यागे वक्ष्यते । यथासंर्ष व सं कर्म प्रेष्याः कुर्वन्ति । अस्यां सुब्रह्मण्यायां पितापुत्रीया सुब्रह्मण्या भवतीतिवचनामावान पितापुत्रीयत्वनियमः।

प्रतिप्रस्थाता सवनीयानां पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते यथार्थमोषधिपात्राणि प्रयुनक्ति ।

अपेणव सिद्धे पुनः प्रतिप्रस्थातृग्रहणमध्वर्यब्यावृत्त्यर्थम् । अन्यथा निर्वापमात्र प्रतिप्रस्थातृकर्तृकमितरस्करम्मोत्पादनपर्यन्तं सवनीयतानमध्वर्युकर्तृकमिति स्पात् । भत अध्वर्युव्यावर्तनायाऽऽवश्यकमेव प्रतिप्रस्थातृग्रहणम् । सबनीयानामिति वचनं