सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८० सत्यापादविरचितं श्रौतसूत्रं- [(अष्टमप्र-

आग्नीध्रे पञ्चहोतारं जुहुयात्स्वर्गकामस्येत्येकेषाम् ।

भग्निहोतेति पश्चहोतृसंज्ञको मात्रस्तं जुहुयादविहोमधर्मेण पूर्ववत् वेणैवायं होमः । होमार्थत्वात्सग्रहः पञ्चहाता । आग्नीधग्रहणमाहवनीयनिवृत्त्यर्थम् । जुहुयादित्यन्त- मेकं सूत्रम् । स्वर्गकामस्येत्यपरम् । तेन नित्यत्वं काम्यत्वं च सिध्यति । स्पष्टमत- मर्थमाहाऽऽपस्तम्बः-पञ्चहोतारं चाऽऽग्नीधे स्वर्गकामस्य नित्यवदके समामन- न्तीति । अस्मिन्नवसरे होमविषये परिभाषाविशेषमाहाSSपस्तम्बः-मध्ये राज्या. हुतीः पश्चाहुतीः पुरोडाशाहतीरिति जुहोत्यमितः सोमाइतीसित । याः सोमा गभूता आज्यपशपरोडाशानां प्रधानाहुतयस्ता मध्ये डोर्जुहोति तदङ्गमतास्त्वाज्यमागस्विष्टक- दाज्याहुतीर्यपाप्रकृत्येव यास्तु सोमाहुतयस्ता अमितो जुहोति यत्र यत्र दिशि या या आहुतिरुक्ता तक पार्थतोऽझे हासि न मश्य इत्यस्यार्थः। : .

पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति ।

पुरा मनुष्याणां पक्षिनां वा वाचः प्रवरिताः प्रवदनात्प्रातर नुवाकमुपाकरोति । तथा चाऽऽपस्तम्बः-पुत वाचः पुरा वा वयोम्यः प्रवदितोः प्रातरनुवाकमुपाकरोतीति । आश्वलायनेन पक्षिप्रवदनमेव प्रातरनुवाका मन्त्रणे निमित्तमुक्तम्-अतस्या रात्रे विवासकाले प्रामपसा प्रवादास्प्रातरनाकायाऽऽमश्रित इति । प्रवदितोरिति मावळ. क्षणेस्थेण, इति पाणिनिसूत्रात्तोसम्वत्ययः । प्रातरन्जयत इति प्रातरतुवाकस्तस्यो. पाकरणं तदारमार्थ होतुः प्रवर्तनम् । उपाकरणशब्दाच्छन्नमादृश्यं सूचितं भाति । तपा च प्रतिगरोऽत्र सिद्धो भाति । स्पष्टः प्रतिगरप्रकार उक्त आपस्तम्बन-मनमा ते वानं प्रतिगृणामीत्यध्वर्युतारमाहेति । इत्युक्त्वा मनप्ता प्रतिगराननुसंधतेऽध्वर्युरित्य. स्यार्थः । नन स्तोत्रमहाभावात्कथमेतदिति चेत्। उच्यते-छन्दोगविश्वरूपाणां गानस्यवः स्तोत्रत्वं वसतीवरीणां ग्रहवं चोक्तं तेनैव सर्वसंपत्तिर्भवतीति । बौधायनेनापि कर्मान्त उक्तम्-क उ खलु वासतीवरस्य स्तोत्रभक्तिर्भवति शस्त्रभक्तिश्चति विश्वरूपासु हास्य स्तोत्रभक्तिर्भवति प्रातरनुवाके ह शत्रभक्तिरिति । ननु न वान्यत्र विश्वरूपा ज्योतिष्टो. मासिति ल.व्यायनद्राखायणाभ्यां ज्योतिष्टोमव्यरिकस्थले विश्वरूपागानामावत्योक्त. वन स्तोत्राभावात्प्रातरनुवाकाभावः प्रसज्यतेति चेन । छन्दोगवचनबहादग्निष्टोमो. क्यादिषु प्रकृतिभूतेषु कृतं सद्विकृतिप्वप्युपकरोतीत्येवमेव कल्पनात् । न चाति. प्रारङ्गः । अन्यत्रैवरूपाचनामावेनातिप्राङ्गाभावात् । युन्ने वाच५ शतपन गाये सहस्रवतीन गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि संभृता देवा आकाशति चकिर इति विश्वरूपागानमन्त्रादपि प्रकृतिभूतज्योतिष्टोमशमवाच्याग्निष्टोमोक्थ्यषोडश्पतिरात्रात्म- कप्रकृति तक्रतु चतुष्टये तस्य विश्वरूपागानस्य विकृतिमपि उपकारो ज्ञायते । कथमि- , १ ग. "विश्यमा ।