सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. अ०पटला ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । द्वरणमिति । अत एव-पाशुक एतद्वरणनिवृत्तिः । अत्र केचिदाहुः-सुत्यायां वरण एव सुन्वच्छब्दः, अग्नीषोमीयदिवसे वरणे सुन्वच्छब्दस्य लोप एवेति । सुन्वन्नितिवर्त- मानार्थकशतृप्रत्ययनिर्देशादिति तेषामयमाशयः । अपरे तु अग्नीषोमप्रणयनादूर्ध्व मुन्वच्छब्दस्य प्रवृत्तिवर्तमानसामीप्ये वर्तमानवद्वेति । वर्तमानत्वमादाय, अतो न लोप इत्याहुः । मूत्रकृतोऽयमेवार्थोऽभिप्रेतः ।

जुष्टो वाचो भूयासमित्येताभ्यां प्रवृतः प्रवृतो दूरेत्यनन्तरं प्रवरात् ।

जुष्टो वाचो भूयासमृचा स्तोममित्येताम्यां मन्त्राभ्यां द्वे आहुती यो यः प्रवृतः स से स्वस्वप्रवरणानन्तरमेव जुहोतीत्यर्थः । यत्र मन्त्रगणेन कर्म चोदयेत्प्रतिमन्त्रं तत्र नहुयादिति परिभाषयाऽऽहुतिद्वित्वम् । आद्यस्य पुरस्त्रात्स्वाहाकारत्वात्तेनैव स्वाहाका- रेण होमो न मन्त्रान्तेऽन्यः स्वाहाकारः प्रयोज्यः । तत्स्वाहाकारान्त एवं प्रदान भवति । द्वितीये भवत्येवान्ते स्वाहाकारः । पुरस्तात्स्वाहाकारामावाद्दविहीमधर्मेण होमाः । आहवनीये जुह्वा हूयन्त इति परिभाषया जुह्वा होमे प्राप्ते तस्या व्यापृतत्वा- देतस्य होमस्य सौमिकवरणानत्वात्प्रचरण्याः सोमसंबन्धित्वात्तयैव होमः । पशुसंब- न्धिहोमो वसाहोमहवन्या । प्रवृतः प्रवृत इति वीप्सया सर्वझतुयानिभिः स्वस्वव- रणानन्तरमेताम्यामाहुतिद्वयं होतव्यम् । होत्रादिभिरपि याजुषधर्मेणैव होतव्यम् । एत. योराहुत्योः प्रवरणनिमित्तकत्वात्प्रवृताहुतिसंज्ञा कृताऽऽश्वलायनेन प्रवृताहुतीर्जुवति पषट्कर्तार इति । सूत्रकृताऽपि प्रवृतः प्रवृतो जुहोतीत्यनेनेदं संज्ञांकरणं सूचितमेव ।

हुत्वाऽध्वर्युरुत्तरान्वृणीते ।

अध्वर्युर्तुत्वाऽनन्तरमेवोत्तरान्वृणीते । प्रतिप्रस्थातुः प्रवृताहुत्योः प्रतीक्षा न कर्त- ज्येति भावः । उत्तरान्मत्रावरुणादीन् ।

सवनीय एके प्रवरानामनन्ति ।

अग्नीषोमीये प्रवरकर्तव्यता योक्ता सा तत्र न कर्तव्या किं तु सवमीये पशावेव कर्तव्येत्येक आचार्या वदन्तीत्यर्थः। अच्छावाकस्य न प्रवरणं वचनामावात् । अत एक प्रवृताहुती अपि न । प्रवृताहुती हति, वषटकर्तारोऽन्येऽच्छावाकादित्याश्वला- यनः । अच्छावाकस्य वषट्कर्तृत्वात्प्रवृताहुतिहोमे प्राप्तेऽन्येऽच्छावाकादिति पर्युदासः क्रियते । अध्वर्युप्रतिप्रस्थात्रोर्यजमानस्य च साक्षादपि पक्षे वषट्कर्तृत्वं वक्ष्यत्येव सूत्रकारः स्वयं वा निषद्य यजत इत्यनेन सूत्रेण । प्रबियन्त ऋतुयाजिन ऋतुया- जार्थमाह्वयन्त इति प्रवराः । यद्यप्यतुयाजाः मुत्यायां तथाऽपि अग्नीषोमीये वरणं वचनात् । होत्रादीनां प्रवरणे विशेषमाहाऽऽपस्तम्बः-सर्वत्रोपाशु नामग्रहणमसौ मानुष इत्युच्चैरिति । सर्वेषु प्रवरणेषु तस्ष नाम प्रथमया विभक्त्यापांशु गृहीत्वा - - ९५ NE