पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 सत्यापादविरचितं श्रौतसूत्रं- [सप्तमप्र-

इन्द्रꣳ होत्रात्सजूर्दिव आ पृथिव्या इति होतारम् ।

इन्द्र५ होत्रात्सर्दिव भा पृथिव्या इत्ययमृतुषादिस्ते न सौमिकत्याजिनं होतार वृणीत इत्यर्थः । इन्द्र होत्रात्मजदिन आ पृथिव्येति तृतीयान्तपाठस्त्वपपाठ एव । दिव इति पष्ठीतत्पृथिव्या इत्यत्रापि षष्ठया एव युक्तत्वात् , अतुप्रैष इन्द्र होबारस. जूर्दिव आ पृथिव्या ऋतना सोमं पिबतु होतयंजेति औषे षष्ठया एस श्रवणाच्च । अन्य- भषारिभिरत्येतस्य विरुद्धत्वापत्तेः । नवेन्द्र हो। त्यस्मिनतवेऽनुनासिकपाठाभावेन कथं सानुनाप्तिकस्य षादिस्वमिति वाच्यम् । अनुनासिकस्य प्रायशो यजुर्धर्मो. नाऽऽध्वयो यजुर्धर्मविशिष्ट पादेरेव ग्राह्यत्वात् । नहि निरनुनासिकर्तुप्रैषानुरोधे- नायु गाऽपि तौतादिकम्य इति नियमः । वेवधर्मस्य प्रवचत्वात् । नहि सानुनातिकत्वनिरनुनासिकत्वधर्मभेदेन ऋतुषत्व परवाभावी सिध्यतः । मृगारेष्टे- रग्न्यहोमुगादिदेवतासूमयापत्तेः । तथा चोभयत्राप्यतुषत्वमस्त्येवेति माश्यम हो- कार्यमेवेति सिद्धम् ।

अपिसृज्य तृणमस्फ्य उतरान्वृणीते ।

होतारमृतुप्रैषादिना वृत्वा स्पेन सह धृतं वेदिस्थ तृणे वेद्यामेवापिसज्य भेलयि. खाऽस्फ्यः संनइनसहितस्पयरहितो भूतवोत्तरावश्यमाणावृणीत इत्यर्थः ।

अग्निमाग्नीध्रादित्याग्नीध्रम् ।

सष्टम् ।

अश्विनाऽध्वर्यू आध्वर्यवादित्यात्मानं प्रतिप्रस्थातारं च ।

अध्वर्योः स्ववरणकर्तृत्वादात्मानमित्येवं निर्देशः । अत्र चकारः परस्परसमुच्चयार्थ एक । अन्यस्यासंभवात् ।

मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति मैत्रावरुणमिन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छꣳसिनं मरुतः पोत्रादिति पोतारं ग्नावो नेष्ट्रादिति नेष्टारम् ।

स्पष्टम्

अग्निर्देवीनां विशां पुर एताऽयꣳ सुन्वन्यजमानो मनु ष्याणां तयोरस्थुरि गार्हपत्यं दीदाय गच्छतꣳ हिं मा वायुराधाꣳसीत्संपृञ्चानावसंपृञ्चानौ तन्व इति यजमानम् ।

प्रारणेऽयं विधिः सोऽप्यपूर्व एव । सौमिकानित्यविशेषेणोकेऽपि ऋविनोड. वर्तुयानार्थी एव ग्राह्याः । तथष्ट्रगामेव वरणात्तत्षसंयोगाच्च । एवं चर्तुयानार्थमेत- ११. जअ. म. , "पिति । २ इ. स. ग. 'मिकी । १