पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११३२
[अष्टकाश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

माघ्याः पौर्णमास्या उभावपि पक्षौ तयोर्मध्ये कस्यात्र ग्रहणमिति संदेहे प्राप्ते ततः पूर्वेद्युरनूराधेष्वपराह्ण इत्यनन्तरोदाहृतसूत्रगतानूराधशब्दादनन्तरस्यैव ग्रहणम् । अस्मिञ्श्राद्धे गोपशुराम्नातः, स चास्मिन्युगे निषिद्धः, तन्निषेधादेव सदाश्रितमनुष्ठानमपि लुप्यते । न च सूत्रकृता मांसाभावे शाकमितिवत्प्रतिनिधिरत्राऽऽम्नातोऽतस्तद्व्यतिरिक्त एव प्रयोग उच्यते । कर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मासिकवद्देवता उत्कीर्त्य नित्यविधिरूपमष्टकाश्राद्धं करिष्य इति संकल्प्य निमन्त्रणादि मासिकवत्कुर्यात् । अन्वाधाने--अष्टकाश्राद्धहोमे या यक्ष्यमाणा देवता इत्यादि व्याहृत्यन्तमुक्त्वा प्राचीनावीती पितॄंस्त्रिभिरन्नाहुतिभिर्यक्ष्य इत्युक्त्वा सोमं पितृमन्तमा[१]ज्याहुत्येत्यादि मातुःप्रपितामहान[२]न्नाहुत्येत्यन्तं वदेत् । न वा प्राकृताहुतयः ।

 ततोऽग्निं कव्यवाहनं स्विष्टकृतं सर्पिर्[३]मिश्रान्नाहुत्या यक्ष्य इत्युक्त्वा यज्ञोपपीती प्रायश्चित्तहोमेऽग्निं[४] तिसृभिरित्याद्याज्यभागान्तं मासिकवत्कृत्वा प्राचीनावीती पितॄनावाहयेत् 'आयात पितरः' इति । 'आपो देवीः० अष्टकायामिमामूर्जमूर्तये' इत्यपां प्रसेकं कुर्यात् । नास्त्यपां प्रसेक इति मातृदत्तवैजयन्तीकारौ ।

 ततो यज्ञोपवीती 'युक्तो वह' इत्यादि व्याहृतिहोमान्तं कृत्वा प्राचीनावीती देवपवित्रसंस्कृतादन्नादवदानथर्मेणावदायावदाय जुहोति--

"एकाष्टकां पश्यति दोहमानामन्नं मा सवद्घृतवत्स्वधावत् । तद्ब्राह्मणैरतिपूतमन्नं तमक्षितं तन्मे अस्तु स्वधा नमः" पितृभ्य इदं० ।

 कलौ मा सवदित्येतस्य पदस्य लोपः ।

 "एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तं दोहमुपजीवाथ पितरः संविदानाः स्विष्टोऽय सुहुतो ममास्तु स्वधा नमः" पितृभ्य इदं० ।

 "संवत्सरस्य प्रतिमां० व्यश्नवत्स्वधा नमः" पितृभ्य इदं० ।

 इत्याहु[५]तीर्जुहुयात्[६] । मातामहपार्वणार्थं सोमाय पितृमत इत्याद्याः षोडशाऽऽज्याहुतीः षोडश तिस्रो वाऽन्नाहुतीश्च जुहुयात् । अथवा मन्त्रगतपितृशब्दस्य सपिण्डीकरणश्राद्ध[७]जन्यपितृत्वपरतया मातामहादिसाधारण्येन पित्रादित्रयस्य होमदेवतात्ववत्तेनैव पितृशब्देन मातामहत्रयस्यापि होमदेवतात्वसिद्धेर्न मातामहपार्वणार्थं पृथग्घोमः ।


  1. ङ. माज्येनेत्या ।
  2. ङ. च. नन्नेन यक्ष्य इत्य ।
  3. ङ. मिश्रेणान्नेन य ।
  4. ङ. ग्निं द्विरित्या ।
  5. ङ. हुतित्रयं जुहु ।
  6. ङ .त् । अथ ।
  7. ङ. द्धतुल्यपि ।