पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिकश्राद्धप्रयोगः]
११०१
संस्काररत्नमाला ।

दशोर्णास्तुके । पूर्वं वयः पञ्चाशद्वर्षाणि, तत ऊर्ध्वमुत्तरं वयः । तूष्णीं चतुर्थे पिण्डे ।

 अथौदनं स्थालीगतं निष्काश्य प्रज्ञातं निधाय स्थालीं प्रक्षाल्य-- 'पुत्रान्पौत्रानभि० क्षरन्तु' इति प्रसव्यं[१] तेन प्रक्षालनोदकेन पिण्डान्परिषिच्य पिण्डानां पुरतस्तत्पात्रं न्युब्जं निदधाति । अत्रोपवीती पिण्डपूजनं कुर्यादिति शिष्टाः । युक्तं तु प्राचीनावीत[२]मेव । ततः प्राचीनावीत्येव दक्षिणं पाणिमुत्तरमुत्तरं च दक्षिणं कृत्वैवंभूतेनाञ्जलिना पितॄनुपतिष्ठते 'नमो वः पितरो रसाय' इत्येतैः षड्भिर्नमस्कारैः सानुषङ्गैः[३] । सप्तभिरिति पिण्डपितृयज्ञे वैजयन्तीकारः । अस्मिन्मते यथापाठपठितः सप्तमो मन्त्रः । यथापाठ एवेति केचित् ।

 तत उदकसमीपं गत्वा 'एष ते तत मधुमा ऊर्मिः सरस्वान्यावानग्निश्च पृथिवी च तावत्यमात्रा तावानस्य महिमा तावन्तमेनं ब्रूतं ददामि यथाऽग्निरक्षितोऽनुपदस्त एवं मह्यं पित्रेऽक्षितोऽनुपदस्तः स्वधा भवता स्वधामक्षिन्तौः सहोपजीवासावृचस्ते महिमा' इति पित्र उदकाञ्जलिं निनयति । 'एष ते पितामह म० यावान्वायु० यजू षि ते महिमा' इति पितामहाय । 'एष ते प्रपितामह मधु० यावानादि० सामानि ते महिमा' इति प्रपितामहाय । 'एष ते मातामह मधु० यावानग्नि० चस्ते महिमा' इति मातामहाय । 'एष ते मातुःपितामह म० यावान्वायु० यजू षि ते महिमा' इति मातुःपितामहाय । 'एष ते मातुःप्रपितामह म० यावानादि० सामानि ते महिमा' इति मातुःप्रपितामहाय ।

 ततः प्रत्येत्य स्थापितं स्थालीनिष्कासमुदके प्रक्षिप्य 'परा यात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ पुनरायात नो गृहान्हविरत्तून्सुप्रनजसः सुवीराः' इति पिण्डानां समीपे दक्षिणापवर्गं तदुदकं निनयति । अत्र 'अपः पिण्डानभ्यवहरति ब्राह्मणं वा भोजयति' इति पिण्डपितृयज्ञसूत्रोक्ता पिण्डप्रतिपत्तिर्ज्ञेया । स्मृतौ तु 'गवे अजाय वा दद्यात्' इत्यप्युक्तत्वात्तथा वा प्रतिपत्तिः कार्या ।

 ततः प्रमादादिति विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत्[४] । अत्राऽऽहिताग्नेर्वैश्वदेवः पिण्डपितृयज्ञात्पूर्वमेव भवति । ( [५] गृह्याग्निमता पिण्डपितृयज्ञात्पूर्वं श्राद्धान्ते वा कार्यः । 'श्वोभूते स्थालीपाके' इति धर्मसूत्राद्यदा पर्वदिने परि


  1. ङ. व्यं पि ।
  2. ङ. तश्चेत् । त ।
  3. ङ. ङ्गैः । यथापाठं वा । तत ।
  4. च. त् । तत्राऽऽ ।
  5. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।